SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ [ है० ७.३.१०२. ] एकोनविंशः सर्गः । द्व्यञ्जलर्यख्यञ्जलयः पूर्वेषां नौरसाः स्थ भोः । व्यंलि (द्व्यञ्जलि)त्र्यज्ञ्जलिकृता मया भ्रान्त्यैव पूजिताः ॥ १२२॥ १२२. भो व्यञ्जलरूयञ्जलयः स्वर्णादीनां द्वाभ्यामञ्जलिभ्यां त्रिभिरञ्जलिभिश्च क्रीता भटा यूयं पूर्वेषां पूर्वमहाभटानामौरसाः पुत्रा स्थ । एतद्व्युपस्थितस्य युद्धस्याकारकत्वात् । अत एव यूयं मया भ्रान्त्यैव तेषां महाभटानामौरसा एत इति महायोधा भविष्यन्तीति मतिभ्रमेणैव पूजिताः स्वर्णवस्त्रादिदानैः सत्कृताः । कीदृशा सती । व्यञ्जलित्रयञ्जलिकृता द्वयोर जल्योस्त्रयाणामञ्जलीनां समाहारं कुर्वता भक्त्यर्थं द्वित्रिर्वाञ्जलियोजनानि कुर्वता ॥ व्यायुषम् | त्र्यायुषम् । अत्र " द्वित्रेरायुषः " [ १०० ] इत्यट् ॥ द्व्यञ्जलँ । द्व्यञ्जलि । त्र्यञ्जेल । व्यञ्जलि । इत्यन्त्र " वाञ्जलेर लुकः " [ १०१ ] इति वा अट् ॥ अलुक इति किम् । व्यञ्जलयः । व्यञ्जलयः ॥ 1 तेनेत्युक्ता युयुधिरे धिकीभूय वैरितः ॥ द्विखरितस्त्रिखारी त्रिखारेः पञ्चखारि वा || १२३ ॥ १२३. स्पष्टः । किं तु यथा द्विखारतो द्वयोः खार्यो (यः) समाहारात्सकाशात्रिखारी तिसृणां खारीणां समाहारोधिका स्यादेवं यथा त्रिखारेः पञ्चखारि वाधिकं स्यादेवं वैरितः शत्रुभ्योधिकीभूय || द्विखारतः । पञ्चखारि । इत्यत्र " खार्या वा" [ १०२ ] इति वा अट् ॥ केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते " गोश्व० " [ २. ४.९६ ] इत्यादिना ३ ए द्विषार, ४ सी 'खारींव १ सी वर्णा. २ भूयो त्रिवारी • ५५१ १ सी. २ सी 'न्त्यैते ते. ३ सीता । द्यं कृ . त्र्य' ५ सी 'अलि त्र्य. ६ सी लुक् इ. ७ सी खारितो. #°. ९ ए गोश्चात्या.. Jain Education International For Private & Personal Use Only ४ एल। ८ सी www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy