SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [है० ६.३.१७८.] षोडशः सर्गः । ३२३ इति साभिप्रायस्मरनामन्यसनेनात्र जगज्जनमन एव स्मररथत्वेन सूचितमिति स्मररंथस्याङ्गिनोत्रानाशङ्कितत्वात्तदङ्गानां युगादीनामाशङ्का न घटत इति न वाच्यम् ॥ रथ्योश्वः । रथ्ययुगम् । सादि । त्रिरथोवः । अय्यरथ्यो धूः । अत्र " रथात् ०" [ १७५] इत्यादिनेदमर्थे यः प्रत्ययः स रथस्य वोढरि रथाङ्ग एव च स्यादित्यर्थनियमः । “य:" [ १७६ ] इत्यनेन तु यः ॥ त्रिरथः । इत्यत्र तु "द्विगोर्० " [ ६.१.२४ ] इत्यादिना यलुप् ॥ अन्ये तु स्वरादेरेव प्रत्ययस्य लुपमिच्छन्ति । तन्मते द्विरथ्यः ॥ आवेष (थ) पथ्याश्वरथाग्रेचकोत्थितैर्नु रेजे नवकेतकोत्थैः । आथं रथं पल्ययनं च सांवहित्रं रजोभिः स्थगयद्भिरङ्गम् ||८७|| ८७. अथ तथा नवॅकेतकोत्थैः प्रावृषेण्यकेतकीपुष्पोद्भवै रजोभिः परागै रेजे विस्फुरितम् । किंभूतैः सद्भिः । स्थगयद्भिरतिबाहुल्याच्याप्नुवर्द्धिः । किं किमित्याह । आश्वमश्वत्कं रथं तथाश्वं पल्ययनं च पर्याणं च तथा सांवहित्रं संवोदुः सारथेः सतर्कमङ्गं च यथाश्वेश्वसत्के पथ्यश्ववाह्या रथा आश्वरथास्तेषामिमान्याश्वरथानि यान्ययचक्राणि चक्राग्राणि तेभ्य उत्थितैरुच्छलितै रजोभिराश्वरथादिस्थगयद्भिः सङ्गी रेजे प्रस्तावात्कुमारपालयात्रायाम् ॥ आश्वरेथाग्रचक्र । इत्यत्र “पत्र०" [ १७७ ] इत्यादिनाञ् ॥ आवं रथम् । अत्र "वाहनात्" [ १७८ ] इत्यच् ॥ १ए वज्रोत्थि, २ बी 'तैनु रे. ३ ए 'भिः सृग १ सी 'स्या'. सीत्यर्थः ' . ८ए कर्मगं च. २ ए या धुः । अ. ३ बी 'नेम'. ५ बी 'वकै . ६ बी सी द्भिः । कि ं. ९ वी 'थास्तथानिमा . १० एन्यम्रच'. आ १२ सी रथ्या. Jain Education International For Private & Personal Use Only ४ ७ सी यथ थाप ११ ए या । www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy