________________
३२४
याश्रयमहाकाव्ये
[ कुमारपालः ]
आश्वं रथम् । आश्वे पथि । आवं पल्ययनम् । अत्र " वाह्य०" [१७९ ] इत्यादिना वाहनाद्यः प्रत्यय उक्तः स बाह्यादावेवेदमर्थे स्यान्नान्यत्रेत्यर्थ नियमः ॥ सौंवहित्रम् । अत्र “वहेः ० " [ १८० ] इत्यादिनाञ् तृशब्दस्य चादिरिकारः || द्राक्पाणिनीयार्थविदो नु मौदा नु जाजला वा कठकर्करा नु । सतैत्तिरीया अथ वारतन्तंवीयाँ नु चक्रुः शिखिनः खरास्तान् ८८
४
८८. शिखिनो मयूरा द्राग् वर्षाप्रादुर्भावसमकालमेव तानुदात्तादिभेदै रागविशेषैश्च पाणिनीयार्थविन्मौदादिषु प्रसिद्धान्स्वरांश्चक्रुः । अतश्चोत्प्रेक्ष्यन्ते पाणिनीयार्थविदो नु पाणिनिना प्रोक्तोयोर्थ उदात्तस्वरादिस्तज्ज्ञा इव । किं वा मोदेन जार्जलिना कठेन कर्करेण तित्तिरिणा वरतन्तुना वर्षिणा प्रोक्तान्वेदान्विदन्त्यधीयते वा ये ते मौदादय इव ॥
अथ शरत् ॥
शरत्प्रकाशाजनि खाण्डिकीयौखीयैथो वाजसनेयिभिर्नु । प्रणादिभिः शौनकभिर्नु वा छागलेयिभिर्नु खरचारुहसैः ॥ ८९ ॥
८९. स्वरेण चारवो मधुरा ये हंसास्तैः कृत्वा शरत्प्रकाशा प्रकटाजनि । किंभूतैः । प्रणादिभिर्माधुर्यादिना प्रकृर्षु शब्दायमानैरतश्चो
। ।
१२
स्प्रेक्ष्यते । खण्डिकेनोखेन वाजसनेयेन शौनकेनच्छगलिनीं वर्षिभिः
१ बी नुमोदा. २ ए तथावी. ३ वी 'या न च', ५ ए यैर्नृथो. ६ बी सी 'नुं । प्राणा'.
१ बी वाह ई. २ बी "दावाद'. ३ ए सांवाहि'. ४ बी विन्मोड़ा. ५ बी त्प्रेक्षते. ६ सी क्ष्यते पा. ७ बी 'दाय. ८ बी सी जल्पिना. ९ बी ते मोददाय. सीत्प्रेक्षते
१० सी इति । अ. १३ ए 'ण्डिकेनो',
१२ ए
११ बी सी तैः । प्राणा १४ एना चर्षि.
Jain Education International
४ सी खाण्डकी.
For Private & Personal Use Only
www.jainelibrary.org