________________
४१०
ज्याश्रयमहाकाव्ये
१२७. स्पष्टः । किं तु वृष्ण इन्द्राये । मैरेयो मद्यम् ॥
I
,
राज्ञे आचार्याय ब्राह्मणाय वृष्णे हिताः । अत्र “ तस्मै हिते " [३५] इति
प्राप्त ईयो "न रोज ०" [ ३६ ] इत्यादिना न स्यात् ॥
वाणिनीमणितैः कण्यैर्मुमुदे कामिनां गणः । रथ्यवृष्यखल्य तिल्यमाष्ययव्यैरिवेतरः ।। १२८ ॥
१२८. स्पष्टः । किं तु वाणिनीमणितैश्छेकानां मत्तानां च स्त्रीणां रतकूजितैः । कण्यैः कर्णेभ्यो हितैः सुखदैः । रथाय हितो रथ्यः सममार्गस्तथा वृषेभ्यो वृषभेभ्यो हितो वृष्यो बुसादिर्यद्वा वृपाय मैथुनाय हितं वृष्यं क्षीरपाणं तथा खलाय हितं खल्यमग्निरक्षणं तथा तिलेभ्यो हितस्तिल्यो वातस्तथा मापेभ्यो हितो मान्यो वातैस्तथा यवेभ्यो हितो यव्यस्तुषारो द्वन्द्वे एतैः कृत्वा यथेतरो ग्राम्यलोको याद्यर्थत्वामोदते ॥
मानं मत्तापि नज्झत्काप्यजध्याविध्यवृत्तयः ।
ब्रा ( ? )ह्मण्याचार कीणा माणवीना वा भवन्ति किम् ।। १२९ ।।
[कुमारपालः]
E
1
१२९. काप्यतिमानिनी स्त्री मत्तापि मानं नौज्झत् । युक्तं चैतत् । यतो ये ब्रह्मणे ब्रह्मचर्याय ब्राह्मणाय वा चरकेभ्यो द्विजभेदेभ्यो माणवेभ्यो वा हिता भवन्ति धार्मिकाः स्युरित्यर्थस्तेजेभ्यछागेभ्यो हिता अजध्या अजापालास्तथाविभ्य ऊ ( उ ? ) रणेभ्यो हिता अविध्या अविपाला द्वन्द्वे तेषामिव वृत्तिर्व्यापारो येषां ते निर्धर्माः किं भवन्ति ॥
१ एप नोझ'.
१ए । मेरे .
चर'.
सी यो वा.
५ बी ' ततस्त'.
८
Jain Education International
२ ए हिता अ. ३ ए राज्य ई. ४ सी 'नां स्त्रीणां ६ बी पि मौनं. ७ एभ्यो द्विजभेदेभ्यो मा. बी
भ्यश्चागे.
९ बी 'ति व्यापा'.
For Private & Personal Use Only
www.jainelibrary.org