________________
२२२
व्याश्रयमहाकाव्ये
[जयसिंहः ]
गर्भरत्नौघैः कार्दर्मिकं कर्दमेन कृष्णेन मृद्विशेषकाटद्रव्येण रक्तं महानीलैरिन्द्रनीलैः कार्दमं च कविमार्गे कृष्णनीलवर्णयोरैक्येन वर्ण्यत्वाकर्दमेन रक्तं मित्रैः संकीर्णैस्तैर्विद्रुमादिभिः शाकलिकं च शकलेन नानावर्णेन रागद्रव्यभेदेन रक्तम् ॥
शाकलैः पीतकैनीलैरैनीलैरपरैरपि । तं क्षौमैरार्चयद्भूपः कर्पूरीगुरुधूपितैः ॥ ४४ ॥
3
४४. स्पष्टः । किं तु पीतकैः पीतेन कुसुम्भप्रथम निर्यासेन रक्तः । नीलेनीन रागविशेषेण रक्तैः । अनीलैर्नीली रक्तक्षौमवर्जितैरपरैरपि क्षौमैः । नील्या रक्तानि हि क्षौमाणि लोके पवित्राणि ॥
कौसुम्भम् । अत्र "रागाट्ठो रक्ते" [ १ ] इत्यण् ॥
लाक्षिकम् । रौचनिकम् । अत्र “ लाक्षा०" [ २ ] इत्यादिना इकण् ॥ शाकलिकम् शाकलैः । कार्दमिकम् कार्दमम् । अत्र " शकल०" [३] इत्यादिना वेणू ॥
1
नीलैः । पीतकैः । अत्र "नील" [ ४ ] इत्यादिना -अकश्च (अकौ ? ) ॥ लिङ्गविशिष्टग्रहणादनीलैः ॥
पौषोन्दोसौ निशा पौषी पुष्योद्यापीति शंसिनः ।
द्विजान्विसृज्य सोन्यांश्च समाधावविशद्रहः ॥ ४५ ॥
४५. स जयसिंहो रह एकान्ते समाधौ ध्यानार्थमविशत् । किं कृत्वा । द्विजानन्यांश्च भट्टादियाचकान्विसृज्य दानसन्मानादिना मुक्कलयित्वा । किंभूतान् । इति शंसिनो वदतस्तदेवाह । असौ यत्र राजा सोमनाथस्य यात्रां चकार सोच्दः संवत्सरः पौषः पुष्येणोदितगुरुणा
१ ए सी प
२ सी 'राग'.
१ सी रक्तमि. २ए थन सी प्रवनि". 'नील'. ५ बी कौशुम्भ° ६ सी मुत्काल .
Jain Education International
३ ए ले रा. ४ ए सी ७ बी सी पौष पु.
For Private & Personal Use Only
www.jainelibrary.org