________________ 640 व्याश्रयमहाकाव्ये [कुमारपालः रयोनिरुपम रामणीयकमुक्तम् / सर्वत्र "प्रश्ने च प्रतिपदम्'' [7. 4. 98] इति प्लुतः // भक्तोसि साधा३उ ततो वसामि स्वमे निदिष्टः क्षितिपः कुमार पालेश्वराख्यायतनं व्यधत्त // 101 // 101. क्षितिपो भैमिरणहिलपुरे कुमारपालेश्वराख्यायतनं व्यधत्ताकारयत् / यतः स्वप्ने शंभुना निदिष्ट आज्ञप्तः / कथमित्याह / हे साधा३उ अन "दूराद्" [7. 4. 99 ] इत्यादिना प्लुतः। हे साधो कुमारपालासि त्वं मयि भक्तस्ततस्तस्माद्धेतोः किं गिरा३उ / अत्र “विचारे पूर्वस्य" [ 7. 4. 95 ] इति प्लुतः / गिरौ हिमवति स्फटिकाचले वा स्वाश्रये वसामि किं वा ते पुरि वसामि त्वद्भक्तिविशेषहतहृदयोहं स्वाश्रयं गिरि(रिं) मुक्त्वाणहिलपुरे वस्तुमिच्छामीति तात्पर्यार्थ इति // उपजातिः // आयुष्मान्भव भूपता३इ अजय३:] शान्त्या३ सुबुद्धा३युषी[३] जिष्णा३खूर्ज तदैछन्दवे जय चिरं चौष्टलुक्यचूडामणे / क्ष्मानृण्यीकरणात्प्रवर्तय निज संवत्सरं चेत्यृषि वाघोषत्सु सदा नृपः पदविधिर्यद्वत्समर्थोभवत् // 102 // - 102. यद्वद्यथा पदविधिः पदसंबन्धी विधिः सदा समर्थपदा 1 ए धत्ताका. 2 ए र चोलु. १बी मं रम. 2 ए सी °ति पाद. ३सी ना इति आ. 4 ए प्लुतो सा. 5 सी जाति / आ.: _ * इत उत्तराणि बी पुस्तकपत्राणि न लब्धानि. Jain Education International For Private & Personal Use Only www.jainelibrary.org