________________
व्याश्रयमहाकाव्ये
पोत्रीय । इत्यत्र " होत्राभ्य ईयः " [ ७६ ] इतीयः ॥
ब्रह्मत्व । इत्यत्र "ब्रह्मणस्त्व:" [ ७७ ] इति त्वः ॥ शाकशाकटेक्षुशाकिने । अत्र " शाकट ० " [ ७८ ] इत्यादिना शाकदशाकिनौ ||
४२८
२
इन्द्रवंशावंशस्थयोरुपैजातिः ॥
अथ तथ्यपथ्यं वच एकादशभिर्वृत्तैराह । मौद्गीनशालेय यवक्ययन्यंत्रै हेयपष्टिक्यमणव्यमाष्यम् । औमीनभाङ्गीनेमभजि तैलीनं वा न केनापि विभोः प्रसह्य ॥ १८ ॥
१८. यवका यवतुल्या धान्यभेदाः । पष्टिकाः पष्टिरात्रैः पच्यमाना व्रीहिभेदाः । अणवो मणिचव्याख्या धान्यभेदाः । उमा अतैस्यः । भङ्गाः सणधान्यानि । विभोस्तव सत्कानि मुद्गादिक्षेत्राणि प्रसह्य हठात्केनापि शत्रुणा न भग्नानि । तव भूमिः केनापि न भग्नेत्यर्थः । इन्द्रवज्रा छन्दः ॥
स को नाम यो ममापि भूमिं भक्ष्यति तत्किमेवं त्वमजल्प इत्ययं मदान्मा वादीदित्याशङ्कयोपसान्त्वनायास्य सामर्थ्यं वर्णयन्नाह ||
७
E
तिल्याणवीनमथ भयमथौ (थो) म्यमापी -
णं वास्तु देव भवतो विषयेद्य यावत् । भङ्गाकटं तिलकटं तदुमाकटं वालाबूकटांशमपि वे सति को विगृह्य ॥ १९ ॥
[कुमारपालः]
१९. वा यद्वा हे देव भवतस्तव विषये देशे तिलादिक्षेत्रजातिरस्तु । शत्रुणा तव भूमेर्भ का वार्तेत्यर्थः । यतोद्य यावत्ते विषये भङ्गाकटं
१ ए 'लेयंयव'. बी "लेयव". २ ए व्यवीहे'. ३ बी 'टिकम'. ४ सी 'भणिव्य'. ५ ए 'नभ', ६ ए 'पीणी वासु दे.
१. २ बी वंशस्थ ५ एतस्य । भ° ६ बी त्वज
Jain Education International
३ ए सी जाति । अ° ४ बी 'ह । मोनी'. ७ सी दीरित्या ८ बी सी 'शङ्क्याप.
•
For Private & Personal Use Only
www.jainelibrary.org