________________
४९२
व्याश्रयमहाकाव्ये
[ कुमारपलः ]
नासीत् । न तस्यान्यदोत्सेको भवत्किं कदाचिन्नासीत्सर्वदा वेत्याह । न कदाचिन्न सर्वदा न स्तोकेनापि सर्वस्मिन्नपि काल इत्यर्थः ॥
कदाचित् । यदा । तदा । सर्वदा । एकदा । अन्यदा । इत्यन्त्र " किंयेत् ० " [ ९५ ] इत्यादिना दा ॥
9
आन्नदूतोभ्यगादेतर्ह्यचे चेति सदा पटुः ।
यत्तदानीं व्यधत्तानो न तत्सन्मन्यतेधुना ॥ ३ ॥
३. स्पृ॒ष्टः। किं त्वेतर्ह्यस्मिन्प्रस्तावैभ्यगामिमभ्याययौ । ततः सदा पटुर्वाग्मी ( मी ? ) सन्नूचे च । यद्विग्रहादि । तदानीं कल्ये । न सन्मन्यते मया भद्रं न कृतमिति जानातीत्यर्थः ॥
७
क्षात्रो धर्म इदानीमंस्त्यद्याद्यानां कथा ऋताः । यत्सद्यो मूर्छिते शत्रौ परेद्यवि कृपां व्यधाः ॥ ४ ॥
I
४. इदानीं कलिकालेपि क्षात्रो धर्मः पतितप्रहाराकरणादिः क्षत्रियाचारोस्ति । तथाद्यानां रामचन्द्रादीनां कथा अद्य ऋताः सत्या बभूवुः । अनेन क्षत्रियोचितयुद्धेन कृत्वा त्वया पूर्वे क्षत्रियाचारयोधनोद्य सत्यीकृता इत्यर्थः । शत्रावान्ने । परेद्यवि परस्मिन्नहनि । शिष्टं स्पष्टम् ॥
1
सदा । अधुना । इदानीम् । तदानीम् । एतर्हि । इत्येते "सदा० " [ ९६ ] इत्यादिना निपात्यः
1: 11
सद्यः । अद्य | परेद्यवि । इत्येते "सद्योद्य" [ ९७ ] इत्यादिना निपात्याः ॥
1
१ए तो भागातर्ह्यनेचेति, २ बी गादैह्यचेति ३ बी 'तान्ये न. ४ सी 'नीनस्तदायानां. ५ बी 'मस्तद्या'.
१ ए सी नन्वस्या. २ सी र्थः ॥ य ३ सी यदेत्या ४ सी स्पष्टम् । किं. वेभ्यागा. ६ ए सचेव । य°.
योधनो
५
९ सीम् । ए. १० सी 'त्याः ॥ पू.
Jain Education International
७ ए बी 'कृ'. ११ बी अद्यः । प.
For Private & Personal Use Only
www.jainelibrary.org