________________
[ है ० ६.३.८२. ]
षोडशः सर्गः ।
मध्यः । अत्र "मध्ये ० " [ ७७ ] इत्यादिना-अः ॥
आध्यात्मिक । आकस्मिकः । अत्र “अध्यात्मादिभ्य इकण्" [ ७८ ]
इती ॥
सामानदेशिकः । पारलौकिक । इत्यत्र " समान ० " [ ७९] इत्यादिना - इकण् ॥
१०
वार्षिक । ऋतोर्णप्रत्ययस्तदवयवादेऋ (ऋ) स्वतादपि भवत्यभिधानात् ॥ अपरवार्षिक | कालवाचि । मासिकः । आर्धमासिकः । अत्र “ वर्षाο" [60] इत्यादिनेक ॥ बहुवचनं यथाकथंचित्कालवृत्तिभ्यः प्रत्ययप्रापणार्थम् । अनैशिकीभूये । हिपलालिकर्णम् ॥
श्राद्धक्रिया शारदिकीह मन्दाकिन्यामविघ्नं क्रियते जनेन । यच्छारदौ शारदिकेतरौ वा रोगातपौ नौषधिवृक्ष योगात् ॥ ४३ ॥
१४
४३. इहार्बुदे मन्दाकिन्यों जनेन शारदिकी श्राद्धपक्षे भवा श्राद्धक्रिया पिण्डप्रदानादिकाविघ्नं निरुपद्रवं क्रियते । यद्यस्मादिहौषधिवृक्षयोगाच्छारौ शरत्काले भव शारदिकेतरौ वान्यर्तुषु भवौ वा रोगातपौ न स्त ओषधियोगाद्रोगो नास्ति वृक्षयोगाच्चातपो नास्ति ||
२९१
""
शारदिकी श्राद्ध क्रिया । इत्यत्र "शरदः ० ' [ ८१ ] इत्यादिनेकण् ॥
शारद शारद । इत्यत्र "न वा रोगातपे" [ ८२ ] इति चेक ॥
१ 'वा' इत आरभ्य ' केतरौ' इत्यन्तं बी पुस्तके द्विरुक्तम् ।
पा.
१ ए 'त्मिकः । अध्या २ सी इती. ३ सी ण् । समा ४ ए बी 'शिक । ५ बी लौक. ६ बी न्तावद". ७ एर्षिक । का'. ९ ए सी कः । अर्ध".
८ बी सिक ।
११ सी य । षधेवृ. १५ ए
१२ सी 'न्यां मन्त्रिज
आ.
व्रीहि..
सीक शा
Jain Education International
१० बी सी सिक । अ. १३ ए बी यस्मा १४ बी
For Private & Personal Use Only
www.jainelibrary.org