________________
[ है०५.१.८७.] एकादशः सर्गः । मुरःकपाटं च हन्तुं शक्तो बाहुयुद्धमुरोयुद्धं च कर्तुं शक्त इत्यर्थः । कैः सह। नरैः सवयोभदैः समम् । किंभूतैः। अकृतन्नैः सज्जनत्वात्कृत स्तथाजायाग्नैः पुण्यपुरुषत्वाच्छुभलक्षणोपेतैरित्यर्थः । तथाब्रह्मम्नैर्धार्मिकत्वाब्राह्मणाननद्भिः ॥ ज्ञापकज्ञापिता विधयो ह्यनित्या इत्युरःकपाटनेत्यत्र कपाटान्तादपि परस्य हन्तेष्टक्॥
अरिहः । अत्र "आशिषि हनः" [ ८० ] इति डः ॥ गतावपीति कश्चित् । क्रोशहः ॥ क्लेशापहतमोपहे । अत्र “केश०" [ ८१ ] इत्यादिना डः ॥ कुमारघाती । शीर्पघाती । इत्यंत्र “कुमार०" [ ८२ ] इत्यादिना णिन् ॥
शतघ्नी । इत्यत्र “अचित्ते टक्" [ ८३ ] इति टक् ॥ अचित्त इति किम् । पादधातः ॥ अजायाप्नैः । पतिघ्नीम् । अब “जाया.” [ ८४ ] इत्यादिना टक् ॥ अंब्रह्मप्नैः । अकृतनैः । अत्र “ब्रह्मादिभ्यः" [ ८५] इति टक् ॥ हस्तिघ्नः । बाहुन्न । उरःकपाटन(नः)। इत्यत्र "हस्ति०' [ ८६ ] इत्यादिना टक् ॥
व्यालानगरघातान्सोदमयंत्रस्तमीक्षितः ।
राजधैर्नगरनैदिप्रेष्यैः पाणिघताडघैः ॥४८॥ ४८. स जयसिंहो नगरघातान्मदोन्मत्तत्वेन नगरोपद्रवकारिणो १ बी यत्रस्त. २ए सी क्षित । रा'. ३ बी जनन. सी जप्रैन . ४ सी डी रxि . ५ बी नैद्विट्. ६ ए द्विज्येष्टै पा.
१ ए रैः सह सं. २ ए वैधामि . ३ ए शिमिह°. ४ एशब्दः ॥ के. ५ ए तनोप. ६ ए त्यत्रः कु ७ एत्र काया. ८ डी अकृ. ९ बी सी हुन्नः .. श्रीकका व्योला. ११ ए नधर. १२ बी दोत्कटत्वे .
कलारासागरसरि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org