________________
[है० ७.३.४१.] एकोनविंशः सर्गः।
इत्युक्त्वा बृहस्पतियविशाखिलकुमारिलैः। सोदापयद्दत्तियाय शुण्डारिकलभाश्वकान् ।। ८३ ॥ ८३. स भैमिरिति पूर्वोक्तं नर्मणोक्त्वा बृहस्पतिय विशाखिलकुमारिलैरनुकम्पितबृहस्पतिदत्तविशाखादत्तकुमारदत्तैः कर्तृभिर्दत्तियायानुकम्पिताय देवदत्ताय श्यालायादापयत् । कान् । शुण्डारा इस्वाः शुण्डाः सन्त्येषां शुण्डारिणस्ते ये कलभास्त्रिंशदब्दका गजास्ते शुण्डारिकलभास्तथा हस्वा अस्वा(श्वा) अश्वकाः किशोरा द्वन्द्वे तान् ॥
माणिक्यकुतुपान्कूदीरशमीरकुटीरगान् । शमीरुस्तम्भमध्येस्सै हयांश्चान्नगुरुर्ददौ ।। ८४ ॥ ८४. आन्नगुरुरस्मै भैमये ददौ । कान् । माणिक्यकुतुपान् माणिक्यैर्भूत्वा ईस्वाः कुतूश्चर्ममयानि स्नेहपात्राणि । किंभूतान् । हस्वाः कूद्यस्तृणभेदाः कूदीरास्तथा हस्वाः शम्यः शमीरा द्वन्द्वे तेषां यः कुटीरो हस्वा कुटी तत्रस्थान् । तथा शमीरुस्तम्भमध्ये हस्वशमीस्तम्भध्ये बद्धत्वेन वर्तमानान्हयांश्च ॥
देवकाम् । अत्र “लुकि०” [३८] इत्यादिना कप् ॥ व्याघ्रकाम् । अत्र “लुक्च०" [ ३९ ] इत्यादिना कप् लुक्चोत्तरपदस्य ॥ वाचियाम् । अत्र “षड्वर्ज०" [ ४० ] इत्यादिनोत्तरपदस्य लुक् ॥ पंड्सर्जेति किम् । षडियाम् । अत्र "द्वितीयाद्" [ ४१ ] इत्यादिना द्वितीयात्स्वरादूर्व
१ सी यायाशु. २ ए ध्येमे ह.
१ सी म्पितैबृह. २ ए लादा'. ३ ए अध. ४ सी ह्रस्वा कु. ५ सी शमी . ६ सीन् । यथा. ७ सी °ध्ये ब. ८ सी अत्रांगुलि इ. ९ सी पडि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org