________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
तिर्यक्कृत्वा । तिर्यक्कारम् । अत्र " तिर्यचा ० " [ ८५ ] इत्यादिना वाणौ ॥ अङ्कतोभूय । पार्श्वतोभावम् । पृष्ठतः कृत्य । पार्श्वतः कारम् । नानाभूय ।
1
नानाभावम् । नानाकृत्य । नानाकारम् । विनाभूय । विनाभावम् । विनाकृत्य । विनाकारम् । द्विधाभूये । अद्विधाभावम् । द्विधाकृत्यै । द्विधाकारम् । अत्र “स्वाङ्ग०” [ ८६ ] इत्यादिना क्वाणमौ ॥ चख्नुस्तथाज्ञामनु केपि तूष्णींभावं कुशीपाणय आशु वप्रम् । तस्थौ यथा द्वेषिजनोपि तूष्णींभूयैव तत्साहसदर्शनेन ॥ ३३ ॥
१७८
३३. कुशीपाणयः सन्तः केपि भटा आज्ञामनु नृपादेशेन हेतुना तूष्णींभावं वप्रभङ्गप्रच्छन्नतार्थं मौनेन स्थित्वाशु तथा व चख्नुर्व्यदारयन् । यथा तत्साहसदर्शनेन तेषां भटानां दुष्करकर्मालोकनेन द्वेषिजनोपि तूष्णींभूयैव तस्थौ । तत्साहसदर्शनोत्थविस्मयातिरेकाद्यथा क्षणं निर्वचनक्रियोभूदित्यर्थः ॥
तूष्णींभूय । तूष्णींभावम् । अत्र " तूष्णीमा" [ ८७ ] इति क्वाणमौ ॥ areशोपि प्रकार्यमन्वग्भावं विदध्याम सेमेषिणोयुः । अमूनवेमेत्यभिकाङ्क्षिणोन्वग्भूयान्वसर्पन्नपरे च तूर्णम् ||३४||
३४. केपि भटा अयुर्वप्रभङ्गाय गताः । किंभूताः सन्तः । समेषिण इच्छन्तः । किमित्याह । वयमेकशोप्ये काकिनोप्यन्वग्भावं प्रभावनुकूलीभूय प्रभुकार्यं वप्रभङ्गं विदध्याम कुर्यामेति । इतरत्र ज्ञेयः । तथापरे च भटा अन्वग्भूयानुकूलीभूय तूर्णमन्वसर्पन्वप्रभ
1
१ सी डी कुवप्रं चख्नु.. २ बी समिषि..
०
४ डी
१ डी 'नाका'. २ ए सी डी 'य । द्वि ३ सीडी । अ. 'भूयेव. ५ ए ० मात्तवि.. ६ सी डी 'क्ष'. ७ सी डी टाआयु. ८ए भावानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org