________________
३४
[ है. ७.३.१४८.] विंशः सर्गः।
५७१ स्यानेकमलाविलत्वाच्छागणचूर्णवदुर्गन्धस्य शरीरस्य कृते करं राजभागं धिग्निन्दितं यथा स्यादेवं गृह्णामि न तु भूमे रक्षणायानेकपशूनामेवं वधात् ॥
धर्मगन्धिः न्यायगन्धः । अत्र "वाल्पे" [ १४६ ] इतीद्वा ॥ पुरीषगन्धिः करीषगन्धस्य । इत्यत्र "वोपमानात्" [१४७ ] इती ॥ उपजाति(तिः)॥
तौ विष्णुपद्यामजपादहस्ति
पादौ सह व्याघ्रपदा सुपादौ । मुनी द्विद[त्कुम्भपदीजडं मां
सुदच्चतुष्पाद्वैधकं स्तुतो धिक् ॥ १५ ॥
१५. सुपादौ पृथ्वीपवित्रकांही तो सर्वत्र प्रसिद्धावजपादहस्तिपादौ नाम मुनी व्याघ्रपदा मुनिना सह सहितौ मां धिक्स्तुतः । क। विष्णोः पादौ कारणतया यस्यास्तस्यां विष्णुपद्यां गङ्गायाम् । कुमारपालनृपोत्यन्तं न्यायी धार्मिकः कृपालुश्चेत्यादि यन्मदीयं वर्णनं गङ्गातटस्था अपि मुनयः कुर्वन्ति तद्गर्ह इत्यर्थः । यतः किंभूतम् । सुजाताः शोभनाः समस्ता वा दन्ता येषां ते सुदन्तोतिक्रान्तबाल्यावस्था ये चतुष्पादश्चतुष्पदाश्छागादयस्तेषां वधकं तद्वधकानां वधादनिवर्तकत्वात् । एतदपि कुत इत्याह । यतो द्वौ दन्तौ यस्य स द्वि१ए ददकं.
१ ए कमाला'. २ सी णायांने'. ३ सी मे व. ४ ए °वं विधा. ५ ए रीग'. ६ ए °द्वा ॥ तौ. ७ सी त्रकाही. ८ सी अपादा सुपादौ मुनीति मु. ९सी दिना य. १० ए दतोति. ११ सी °न्तोविक्रा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org