________________
२३६
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
शरमेयः । दर्भमयीः । कूंदीमयीः । तृणमयीः । सोममयात् । वैल्वजमयात् ।
1
इत्यत्र “शर० " [ ४७ ] इत्यादिना मयद |
मृन्मय । इत्यत्र “एकस्वरात्" [ ४८ ] इति मयद ॥
भूपोथ तन्मयीभूय रतैश्वापमयीं प्रभाम् ।
9
विभ्रद्भिरतिचापि वा दीप्रान्कुम्भानुदासयेत् ॥ ७४ ॥
७४. अथ सर्वस्नानसामप्रिका विधानानन्तरं भूपस्तन्मयीभूय स्नानकर्मैक चित्तीभूयेत्यर्थः । कुम्भानुदासयदुदपाटयते । किंभूतान् । रत्नैर्दीप्रान् । किंभूतैः । प्रभां विभ्रद्भिः । किंभूताम् । चाषमय चाषाणां पञ्चवर्णपक्षिभेदानां विकारमिव पञ्चवर्णत्वेन चापकान्तितुल्यामित्यर्थः । अतिचापि वा नैर्मल्याद्यतिशयाच्चापीं चापविकारं प्रभामतिक्रान्तां वा ॥
तन्मयी । इत्यत्र " दोर०" [ ४९ ] इत्यादिना मयद ॥ अप्राणिन इति किम् | अतिचाषिम् । चाषमयीम् ॥
प्रविश्य चैत्यगर्भेथ गोमयायितकुङ्कुमे ।
तुल्यैत्र हिमयान्भोक्तुर्भव्यैः सोस्नपय जिनम् ॥ ७५ ॥
७५. गोमयायितं सान्द्रलेपेन गोमयवदाचरितं कुङ्कुमं यत्र तस्मिं - चैत्यगर्भे प्रविश्य स नृपो जिनं नेमिमनपयत् । कैः सह । भव्यैर्भाव - कल्याणपात्रैर्नृपादिभिः । किंभूतैः । व्रीहिमयान्यागादौ प्रदेयान्त्रीहे - विकारान्पुरोडाशान्भोक्तुरिन्द्रस्य रूपवेषादिसंपदा तुल्यैः ॥
1
२ सी यदुपा २ बी 'कुमैः । तु. ४ सीन ।
१ बीद्भिरिति".
नेमि,
१ एमयी । द ै. 'भूतैः ६ ए 'मिस्ट'.
Jain Education International
२ एकूटीम ७ ए भविक
.
३ वल्क. ४ एत् । २.
For Private & Personal Use Only
५ सी
www.jainelibrary.org