________________
६०२
व्याश्रयमहाकाव्ये
साधीयः साधिष्ठनेदिष्ठनेदी
9
यांसः श्रोतुः सन्तु ते दुःखवेगाः ।। ५२ ।।
3
५२. उद्गतः केशो येभ्यस्त उत्क्लेशा दुःखहेतव आत्मन उत्क्लेशा आत्मशास्तानहं त्वयि विषये द्राक् श्रयामि वचनस्यातिस्फुटसत्यत्वेन प्रशस्यं यथा स्यादेवमार्चक्षे । तथा ज्ययामि वचनस्यातिमहत्वादृद्धं यथा स्यादेवमाचक्षे || प्रशस्यशब्दाद्वृद्धशब्दाच्च क्रियाविशेषणादत्र णिज् । यतः । किंभूते द । श्रेष्ठे श्रेयसि च । महापुरुषत्वेनातिप्रशस्यतम इत्यर्थः । तथा ज्येष्ठे ज्यायसि च । अत्यन्तं गुणैर्वृद्धतम इत्यर्थः । ततश्च श्रोतुर्मदीयोत्क्लेशानाकर्णयतः सतस्ते तव महापुरुषत्वेन परदुःखदुःखितत्वाद्दुःखवेगाः कष्टसंभाराः सन्तु । कीदृशाः । द्वयोर्म - ध्येतिबाढाः साधीयांसो बहूनां मध्येतिबाढाः साधिष्ठास्तथा बहूनां मध्येत्यन्तिका नेदिष्ठा द्वयोरत्यन्तिका नेदीयांसः । विशेषणकर्मधारये ते तथा । अतिगाढतमा अतिनिकटतमाश्चेत्यर्थः । शालिनी छन्दः | प्रेम नेदयति साधयितोक्तेः प्रापयन्सवरिमेह गरीयान् ।
त्वां त्रपिष्ठमहमत्रपिमाणं
ही करोम्यगरिमा त्रपयन्ती ॥ ५३ ॥
५३. गरीयान्द्वयोर्मध्येत्यन्तं गुरुत्वयुक्त उक्तेर्वचसः साधयिता वाढमाख्याता । अत्रापि क्रियाविशेषणाद्वाढाण्णिज् । अत्यन्तं वक्ता पुमा
१ बी श्रोतः स
२ बी 'तोक्ते प्रा.
२ ए 'चक्ष । त'.
१ सी 'नवहं. ५ बी भाषक्षे. ६ सी 'याया वि. धष्ट. १० सी "त्यन्तका'.
९
Jain Education International
[कुमारपालः]
३ बी क्षेत । त. ७ सी णादिति णि. ११ सी ख्या । अ°.
For Private & Personal Use Only
४ बी 'त्वावृद्वं. • सी तमेत्य.
www.jainelibrary.org