________________
[है. ६.२.१३.] पञ्चदशः सर्गः।
२२५ ४९-५०. स्पष्टौ । किं त्वतिगार्गकैर्जितेन्द्रियत्वादिना गर्षिसमूहानतिक्रान्तर्वार्धकैश्च वृद्धसमूहैश्च श्रितस्तथा भक्तै राजेन्यकै राजपुत्रकैश्च राजन्यानां राजपुत्राणां च समूहैः कृत्वातिराजको विजयेन राजौघमतिक्रान्तश्च वर्तसे हे सिद्धिराड् जयसिंह ॥
गोत्र । गार्गकैः । औक्षकैः। वात्सकैः । औष्ट्रकैः । वार्धकैः । आजक । औरभ्रंक । मानुष्यकैः । राजकः । राजन्यकैः । राजपुत्रकैः । अत्र “गोत्र.'' [ १२ ] इत्यादिनाकञ् ॥
नृपो भक्त्यम्बुकैदार्य गुणकैदारकं स तम् । सिद्धिकैदारिकं साहाहाकावचिकहास्तिकम् ॥ ५१ ॥
५१. स नृपस्तं सोमनाथमाह स्म । किंभूतम् । गुणकैदौरकं यथा कैदौरकं क्षेत्रौघोनेकधान्यानां जन्मभूमिरेवमनेकगुणानामुत्पत्तिभूमिमित्यर्थः । तथाहांसि पापान्येव कावचिकं कवचिनां महाभटानां समूहस्तत्र हास्तिकं हस्तिनां हस्तिनीनां वा समूहं पापचूर्णकमित्यर्थः। अत एव सिद्धिकैदारिकमणिमादिसिद्धीनामुत्पत्तिभूमिमत एवं च भक्तय एव कठोरस्यापि भेदकत्वादम्बूनि तेषां कैदार्यमिव यथाम्बुभिः केदारौघः सिच्यते तथासंख्यभक्तिभिः सेक्यमाराध्यमित्यर्थः ।।
१ बी पो भुत्त्य'. २ ए द्धिकेदारकं.
१ ए स्पष्टे । किं. २ बी सी कैजित'. ३ बी हैश्चाश्रि. ४ एजपु. ५ ए राजोध. ६ सी तते हे. ७ बी सी सिद्धरा. ८ ए कैः । वा. ९ सी भ्रकः । मा. १० सी थस्यमा. ११ सी गुणाकेदा. १२ बीणकेदा. १३ ए दारिकं. १४ ए दारिकं. १५ बी सी क्षेत्रोघो. १६ ए वी मूहः पा. १७ बी सी व भ. १८ ए °दभूमि तेषां केदा. सी दज्ञानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org