SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.१.६१.] अष्टादशः सर्गः । ४२१ कीश्या । अपसाहाय कयापगतान्यकृत साहाय्यया । यतः । कीदृशोस्य । सहायताकाङ्क्षिणां साहाय्यैषिणां साहाय्यकृतो महाबलत्वेन प्रत्युत साहाय्यकारिणः । उपजातिच्छन्दः ॥ स दो सहायत्वधनोपसख्यं वणिक्तयारिं गणयन्नथाप | तमःसखित्वासखिते दधानै रजोस्त्रभो (भौ)वैः कथिताग्रसैन्यः॥८॥ ८. अथ स राजापारिमेव प्राप । कीदृक्सन । दोपोर्बाहोः सहायत्वं साहाय्यं धनं यस्य स तथा भुजबलान्वितोत एवापसख्यमपगतमैत्रीकमरिमान्नं वणिक्तया गणयन्वणिजमिव निःसत्त्वं मन्यमान इत्यर्थः । तथा जो भौघै रेणुभिः शस्त्र कान्तिपूरैश्च कथितामसैन्यः । किंभूतैः । तमः सखित्वा सखिते दधानैरुद्यो (यो) तस्योच्छेदकत्वात्तमसः सखित्वं दधानै रजोभिस्तथा तमउच्छेदकत्वात्तमसोसखितां शत्रुतां दधानैरभौघैः । उपेन्द्रवज्रा || समिद्वणिज्यासु नवाग्रदूत्या आकर्ण्य हेषा यमदूतताः । दूतत्वयोग्यं हि वणिक्त्वभाजामुक्त्वेत्यथाजाबुदतिष्ठतान्नेः ॥९॥ 1 1 ९. अथान्न आजौ रणायोदतिष्ठतोदयच्छत् । किं कृत्वा । हेपा आकर्ण्य । कीदृशीः । समितः संग्रामा एव जयश्रीलाभ हेतुत्वाद्वणिज्याः क्रयविक्रयादीनि वणिकर्माणि तासु विषये नवमदूत्यमेवं यासां ती: : व्यवसाया इव रणवणिज्यानां मेलिका इत्यर्थः । अत एवं यमदूत 93 १ बी 'र्ण्य मूषा. २ ए सी 'नः । तथा. १ ए दृशा । अपहासाय . २ एस. ३ ए प्राप्य । की. 'भो. ५ सी 'खित्वं श ६ ए भू:. ७ ए बी 'वज्राः ९ वी गूत्वा या. १० वी सी ताः । व १२ ए व म'. १३ बी 'दूता. ८ बीनि वाणि मेलका. Jain Education International For Private & Personal Use Only ४ बी । स ं. ११ ए www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy