________________
४२०
घ्याश्रयमहाकाव्ये [कुमारपालः ] अपटुत्व । अपटुता । अत्र "न." [५७ ] इत्याद्यधिकारावतलावेव ॥ अबुधादेरिति किम् । आबुध्याचतुर्य ॥
प्रथिमतः । चण्डिम । इत्यत्र "पृथ्वादेरिमन्वा" [ ५८ ] इतीमन्वा । प्राक्त्वादित्यधिकारात्वतलौ च। चावचनाद्यश्चाणादिः प्रायोति सोपि स्यात् । पृथुत्वम् । पृथुताम् । पार्थवेन । चण्डत्वम् । चण्डतया । चाण्ड्य ॥
शौक्य । शुक्लिमनि । शुक्लत्व । शुक्लतया ॥ दृढादि । दाळ । द्रदिम । दृढत्वं । दृढते । वाढ्य । बढिम । बृढत्वैः । वृढता । इत्यत्र “वर्ण०" [५९] इत्यादिना व्यणिमनौ वा । त्वतलौ चाधिकृतत्वात् ॥
पत्यन्त । आधिपत्यम् । क्षमापतित्व । दिवस्पतिता ॥ राजान्त । यौवराज्यम् । अधिराज्य(ज)त्व । अधिराजतया । गुणाङ्ग । मौढ्य । अविमूढत्वा । मूढता। राजादि । राज्य । राजस्व । राजता । काव्य । कवित्व । कविता । इत्यत्र "पति." [ ६० ] इत्यादिना व्यण ॥ त्वतलौ चाधिकृतौ ॥
अर्हत्तयार्हन्त्यजुषां यथैवाहत्त्वाद्वि(वि)पश्रुक्षुभुरस्य तद्वत् । द्विपोपैसाहायकया सहायताकाजिसाहाय्यकृतो ध्वर्जिन्या ७
७. यथार्हन्त्यजुषामर्हतामहत्तथा देवकृताष्टमहाप्रोतिहार्यादिलक्ष्मीरूपेणार्हतो भावेन कर्मणा वाहत्त्वाद्वि(हि)पोन्यदर्शनिनः क्षुभ्यन्ति तद्वत् तथास्य राज्ञो ध्वजिन्या सेनया कृत्वा द्विर्षश्चक्षुभुर्बिभ्युः ।
१ बी सी हेत्वदि. २ ए पश्चक्षु'. ३ ए 'पहासायिक . सी पहासाय”. ४ बी जिन्याः । य.
१ ए इत्यधि. २ ए पृथ्यादे'. ३ ए बी वाच', ४ ए सी थुता. ५ ए क्लथम. ६ ए °ढत्वं । वृढता । वा. ७ सी त्व । वृद्ध. ८ सी जता. ९ए । तत्व. १० ए हतोर्ह . ११ बी महत्त. १२ बी प्रातीहा'. १३ बी सी हत्वद्वि. १४ ए पश्चक्षु'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org