________________
[है० ७.३.९७.] एकोनविंशः सर्गः।
५४९ द्वन्द्वात् । स्त्रीपुस । कर्मधारय(या)त् । स्त्रीपुंसान् । इत्यत्र "स्त्रियाः०" [९६ ] इत्यादिना-अत् ॥
ऋक्सामे ऋग्यजुषं वा केपि जीवातवे जगुः।
तृणं धेन्वनु(न)डहवक्षे(त्के?)प्यधुर्मार(न)वारदैः॥११६॥ ११६. स्पष्टः । किं तु जीवातवे जगुर्जीवनाय ब्राह्मणीबभूवुरित्यर्थः॥
ऊर्वष्ठीवे पदष्ठीवेक्षिभ्रुवे च कृतत्रणः(णाः)। त्यक्तदारगवा नेशुस्तेहोरात्र]व(व्रणार्दिताः॥११७ ॥
११७. स्पष्टः । किं तूर्वष्ठीवे ऊर्वे (ो)र्जान्वोश्च केचित्कृतव्रणाः पदष्ठीवे केचिच्च । पादयोर्जान्वोश्च कृतव्रणा इत्यर्थः॥
रात्रिंदिवमिवार्को भानक्तंदिवमिवानलः । अवामनसगम्यौजा बल्लालो वा(लोथा)भ्यधावत ॥ ११८ ॥
११८. [ अथ बल्लालोभ्यधावत । ] कीहक्सन् । न वाङ्मनसेन वाचा मनसा च गम्यं परिच्छेद्यमोजस्तेजो यस्य सोतिप्रचण्डप्रतापोत एव च रात्रिंदिवं सर्वदा योर्कः स इव तथा नक्तंदिवं सदा योनलोग्निः स इव भाजाज्वल्यमानः ।।
गोगोदुहवदासाकान्मन्वानोहर्दिवं च सः ।
शरैस्तुतोद कीर्णास्थित्वचमांसास्रविग्रुपैः ॥ ११९ ॥ ११९. स बल्लाल आस्माकान्भटान्गोगोदुहवद्गोगोपालानिव नि:सत्त्वान्मन्वानः सञ् शरैः कृत्वाहर्दिवं सदा तुतोद विव्यते(थे)। किंभूतैः । कीर्णे विक्षिप्ते अस्थित्वचमस्थीनि च त्वचश्च मांसास्रविग्रुषं च मांसं चालविग्रुषो रक्तबिन्दवश्व यैस्तैः ॥
समिदृषदवद्भित्वाशु दुर्भेदां बहेपि हि । शतराजी तवाथारिः प्रपेदे दण्डनायकम् ॥ १२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org