________________
१९४
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
६०. स्पष्टः । किं तु शौनकायन्याद्या ऋषिपुत्र्यः । अस्मि वर्ते । पार्वतिपत्नी पार्वतेर्मुनेर्भार्या । शंस हे राजन् कथय । सा काली ||
3
जैवन्ति द्रौणिवदद्य तिष्ठ तिष्ठेति वत्र्याविरनेकरूपा । चौलुक्य राजंस्तरसातिशैव द्रौणायनं सापिदधेस्त्रवर्षैः ॥ ६१ ॥
६१. स्पष्टः । किंतु हे राजचैवन्तिवज्जीवन्तापत्यराजवद्रौणिवदश्वत्थामनृपवदद्य तिष्ठ तिष्ठ मा नेश इत्यर्थः । इति सा काली । अतिशैवद्रौणायनं शौर्यादिगुणै णैः) कार्तिकेयाश्वत्थामावतिक्रान्तम् ॥
1
काकुस्थ (त्स्थ) वच्छक्रजिता क्षणं राजासिष्टवङ्गाधिसुतेन चोच्चैः । भैमेन कानीन इवावधूतः श्वा फल्कदाशार्ह समस्तथा ( या . ) त्रैः
॥ ६२ ॥
६२. वफलकस्यापत्यं वाफल्कोन्धकक्षत्रियभेदो दशाहीणामपत्यं दाशार्हो विष्णुर्द्वन्द्वे ताभ्यां समो राड् जयसिंहस्तया काल्यास्त्रैः क्षणमवधूतः क्षिप्तः । यथा काकुस्थ ः (त्स्थः) ककुस्थ (त्स्थ) स्थापत्यं काकुस्यो (त्स्थो) रामो लक्ष्मणो वा शक्रजिता रावणपुत्रेण यथा च वासिष्ठः कामधेनुप्रत्याहरणव्यतिकरे वैसिष्ठर्षिणोत्पादितत्वाद्वेसिष्ठस्यापत्यं परमारादि (पराशरादि ? ) पुरुषो गाधिसुतेन विश्वामित्रेण यथा च कानीनः कन्याया अपत्यं कर्णो भैमेन भीमस्य पाण्डोरपत्येन घटोत्कचेनोचैः क्षणमत्रैरवधूतः । एतैरुपमानैर्जयसिंहकर्तृकः काल्या भावी पराभवोसूचि । काकुत्स्थादिभिः पश्चाच्छक्रजिदादीनां विजयात् ॥
१ ए सी 'तेनेभार्या. २ एसी स्था र्हणा. ५ एक वशिष्ठ: .
८ ए सी वशिष्ठ ०.
Jain Education International
३ सीमा ४ए शा
वा
६ बी 'पत्यं रा . सी 'पत्य रा. ७ एसी ९ ए बी वशिष्ठ. १० बी कुस्थादि..
For Private & Personal Use Only
www.jainelibrary.org