________________
[है ० ७.१.१९.] सप्तदशः सर्गः ।
११९. स्त्रियः पार्षदेषु पर्षदि सभायां साधुषु विचक्षणेष्वित्यर्थः । प्रियेषु विषयेपारिषद्यं सभायामनुचितं ग्राम्यं वचो मदवशानोचिरे । यतः पार्षद्या विचक्षणाः । सदा सदभ्यस्तसभ्यवचना इत्यर्थः । किं कृत्वा । पारिषदैः प्रियैः सह हालां पीत्वापि । किंभूताम् । भक्त ओदने साधुर्भाक्तो यः शालिस्तस्माद्भूरुत्पत्तिर्यस्यास्ताम् । हाला हि शालिपिष्टक्षेपेण संधीयते ॥ भाक्त । इत्यत्र "भक्ताण्णः" [ १७ ] इति णः ॥ पार्षद्याः । पार्षदेषु । इत्यत्र "पर्षदो ज्यणौ" [ 10 ] इनिण्यणौ ॥ परिष दोपीच्छन्त्यन्ये । पारिषद्यम् । पारिपदैः ॥
जितोप्यास्यैः शशी सार्वजन्यः सार्वजनीनगुः । अचिचेष्टन्मदाचेष्टाः सतां प्रातिजनीनता ॥ १२० ॥
१२०. शशीन्दुरास्यैः कृत्वा स्त्रीभिर्जितोपि मंदाचेष्टा अतिरिक्तमद्यपानोत्थक्षीबतया निश्चेतनीभूताः स्त्रीरचिचेष्टत् । शीतकिरणैर्मदस्योपशमनात्सचेतनीचक्रे । कीहक्सन । सार्वजन्यः सर्वजनेषु शत्रुष्वशत्रुपु चाह्लादकत्वात्साधुस्तथा मार्वजनीनाः मर्वजनेषु साधवो गावः किरणा यम्य सः । अथ च यः सार्वजन्यः सजनः स्यात्सं सर्वजनीना गावो वाचो यम्य स तथा स्यात् । युक्तं चैतत् । यदास्यैर्जितोपि शशी स्त्रीरचिचेष्टद्यतः सतां माधूनां प्रातिजनीनता प्रत्यर्थिनो जनाः प्रतिजनाः शत्रवस्तेष्वपि साधुता स्यात् ॥
१ बी सार्धज.
१ सीत्वा । परि . २ ए°ण सीधी. ३ बी "ते। भोक्त. ४ बी पारिषदे'. ५ सी महाविष्टा. ६ बी शमात्स.७ बी त्रुषु. सी त्रु आह्ना'. ८ बी सर्व. ९ बीत् । यादा. १० सी 'नां प्रीति. ११ वी सी नताः प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org