________________
[६३.३५. ] एकोनविंशः सर्गः ।
वोपाशीदेव वा । तथा मातृयमातृकमातृलान् मातृदत्तमातृदेवमातृभक्तान्वा । तथा भानुयं भानुकं भानुलं व भानुदत्तं भानुदेवं भानुभक्तं वा । सर्वानप्येतान्वयस्याननुकम्पितान् । बालकत्वेन स्वयंमा - गणेनभिज्ञत्वादेतान्विज्ञान्वयस्यान्कियदहं मार्गयामीति पृष्ट्वेत्यर्थः ।।
स्वयका । मयका । इत्यत्र " युष्मद् ०" [३०] इत्यादिनान्त्यात्स्वरात्पूर्वोक् ॥ केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वकम (वैम) कमिच्छन्ति । तन्मते भवतके || असोभादिस्यादेरिति किम् । युष्मकासु । अमकासु । युवकयोः । आवकयोः । युवकाभ्याम् । आवकाभ्याम् ॥
॥
19
नीचकैः
कैः । अपृथकद् । इत्यत्र “अव्ययस्य को द् च" [ ३३ ] इत्यक् । तत्संनियोगे यत्ककारान्तमव्ययं तस्य दोन्तादेशः ॥
तूष्णीकाम् । इति "तूष्णीकाम्" [ ३२ ] इत्यनेन निपात्यम् ।
झ्यालकम् । भवतके । नीचकैः । तूष्णीकाम् । अत्र " कुत्सित ० " [ ३३ ] इत्यादिनां कबादयः ॥
५३१
अनुकम्पायम् । श्यालकम् ॥ तद्युक्तनीतौ । दिग्धः पङ्ककेनासि । बोलकोत्तिष्ठ । ददके गुडधानाकाः । ककिम् । इत्यत्र “अनुकम्पा ०" [ ३४ ] इत्यादिनों कबादयः ॥ असीत्यादिष्वनभिधान्न स्यात् ॥ यत्र त्वभिधानं तत्र स्यात् । त्वकम् ॥
देवि । देविक | देविल । इत्यत्र "अंजातेर् ०" [३५] इत्यादिना - इयै
१ सी पासीदें ". २ एशीदेवं. ३ सी नुकं. ४ सी वा तथा भा. ५ सी 'नायरा'. ९ए । नायकैः ..
६ सी 'स्यात्यस्व'.
७ सी 'चकै । अ.
.
१० सी ना बा १३ सी बालोको
८ ए दो वादे - शालकं । श्या १५ सी अनुकं -
१२ एकः पंके'. जातर्. १६ ए
३".
Jain Education International
११ सीम् । १४ सी 'ना बा.
For Private & Personal Use Only
www.jainelibrary.org