________________
प्रस्तावः ।
13
४० धुप्रावृवर्षाशरत्कालात् ३. २. २७. पाणिनीयाद्वर्षाशब्दोऽधिकः । ४१ अपो ययोनिमतिचरे ३. २. २८. पाणिनीयान्मतिचरशब्दाव
धिको । मतुश्चात्र नोक्तः । ४२ नेन्सिद्धस्थे ३. २. २९. अत्र बध्नाति!क्तः । ४३ देवानांप्रियः ३. २. ३४. अत्र मूर्ख इति नोक्तम् । ४४ शेपपुच्छलाङ्गलेषु नाग्नि शुनः ३. २. ३५. अत्र नाम्नीत्यधिकं
पाणिनीयात् । ४५ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ३. २. ३६. पाणिनीये
पारस्करादित्वादेषां साधुत्वं बोध्यम् । ४६ मातरपितरं वा ३. २. ४७. अत्र पूर्वोत्तरपदयोतोऽरो वा
निपात्यते । तेन मातरपितरयोरित्येव । पाणिनीये तु मातरपितरावुदीचाम् ६. ३. ३२. इत्यत्रोत्तरपदे अतोऽङि० ७. ३. ११०. इति सिद्ध्या निपातनासंभवान्मातरपित्रोरित्येव भवति । पदद्वयेऽपि तन्निपातनमित्यन्ये इति शेखरकारोक्तिमङ्गीकृत्यै
करूप्यं स्यात्। ४७ नस् नासिकायास्तः क्षुद्रे ३. २. ९९. ४८ येऽवणे ३. २. १००. पाणिनीयादधिकमेतत्सूत्रद्वयम् । ४९ अन् खरे ३. २. १२९. नकारस्योत्तरपदावयवत्वाभावाद् हस्वा
दूङणनो द्वे १. ३. २७. इत्यस्य प्राप्तेरन्नादिरन्नन्त इत्याद्यापत्तिः। पाणिनीये तु तस्मान्नुडचि ६. ३. ७४. इति नुट उत्तरपदावयव
त्वाद् ङमो ह्रस्वादचि० ८. ३. ३२. इति डमुटःप्राप्तिरेव नास्ति। ५० क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोहृवहश्चानन्योऽन्यार्थे ३.३.
२३. पाणिनीयाद्वतिरधिकः । ५१ शको जिज्ञासायाम् ३. ३. ७३. नैतत्पाणिनीये । ५२ चल्याहारार्थेबुधयुधग्रुद्रुश्रुनशजनः ३. ३. १०८. अदेः प्रति
षेधः पाणिनीये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org