________________
[ है. ७.२.४६. ]
अष्टादशः सर्गः ।
४७५
विषुणः | अत्रे “विष्वचो विषुश्च" [३१] इति नो विष्वित्यादेशश्च ॥
लक्ष्मणः । अत्र "लक्ष्म्या अनः” [३२] इत्यनः ॥
I
प्राज्ञ । श्राद्ध | आर्च: । वर्तिः । इत्यत्र “प्रज्ञा ०" [ ३३ ] इत्यादिना णः ॥ ज्योत्स्नं । तामिस्रम् । इत्यत्र " ज्योत्स्नादिभ्योण" [ ३४ ] इत्यण् ॥ सैकतानः । शार्कर । इत्यत्र “सिकता० " [३५] इत्यादिना ॥ सिकतिलेषु । सैकत । शर्करिल । अशार्कर । इत्यत्र “इलश्व देशे" [ ३६ ] इतीलोपच ॥
I
."
|| इत्यत्र "द्रोर्म:" [ ३७ ] इति मः ॥
काण्डीर । आण्डीर । भाण्डीर । इत्यत्र " काण्डाण्ड०" [३८] इत्यादिना - ईरः ॥
I
कच्छुरैः । अत्र “कच्छा दुर:" [ ३९ ] इति डुरः ॥
दन्तुर । इत्यन्न “दन्तादुन्नतात् " [ ४० ] इति डुरः ॥
मेधिरैः । रथिरैः । अत्र " मेधा ० " [४१] इत्यादिना वा इरः । वावचनाद्य
I
७
थाप्राप्तमिनादि । "आयात" [२] इति मतुश्च । मेधावता । रथिना ॥
कृपालुः । कृपावता । हृदयालुभिः । हृदयिना । इत्यत्र " कृपा ०" [ ४२ ] इ
त्यादिना ॥
केशव । इत्यत्र " केशाद्व:" [ ४३ ] इति वः ॥
९
मणिवेन । गाण्डीवि । इत्यत्र “मण्यादिभ्यः " [ ४४ ] इति वः ॥
नौसिक । इत्यन्त्र “हीनेोत्स्वाङ्गादः " [ ४५ ] इत्यः ॥ वसन्ततिलका ॥ कालोसेना इवातरखिना मायाविनानायितमामियांस्त्वया । स्रग्वी तपस्विन्नधुना युयुत्ससे मेधाव्यसि व्यक्तमनामयाच्यहो ८५
१ बी यां त्वया.
१ सी त्र लक्ष्म्या.
२ बी से धा
२ ए आर्च | वा.
Jain Education International
३ बी वाचा । ई. ४ बी 'लम् ।
६ बी म । द्रुम. ७ एमित्यादिः । आ.
० बी नाशिक. ११ ए 'नास्वाङ्गा'.
at.
५ एत्र । इत्यजोत्स्ना .
८ ए सी पाल । कृ. ९ बी 'ण्डीव । इ.
For Private & Personal Use Only
www.jainelibrary.org