________________
[है० ६.४.१६४.] सप्तदशः सर्गः ।
३९१ आढकिकी । इत्यत्र "संभवद्" [ १६२ ] इत्यादिनेकण् ॥ पात्रीणाचितीना । आढकीन । इत्यत्र “पान." [१६३ ] इत्यादिना वा-ईनः ॥ पक्षे । पात्रिकाचितिकैः । आढकिकी ॥
ध्याचितैाचितीनोखा द्विपात्रीणैर्द्विपात्रिकी।
बाढकी द्याढकीनैर्नु ज्योत्स्नाभाजि चकोरकैः ॥ ९६ ॥ ९६. स्पष्टः । किं तु यथा व्याचितैवाचितौ पंचद्भिर्वाचितीना द्वावाचितौ पचन्ती संभवेन्त्यवहरन्ती वोखा भज्यते ॥
याचितिकी वाढकिकी द्विपात्री द्विकॅलिज्यथ ।
खेन्वमीयत शीर्णोखा कीर्णैस्तारकतन्दुलैः ॥ ९७ ॥ ९७. कीर्णैरितस्ततो विक्षिप्तैस्तारकतन्दुलैस्तारका एव श्वेतत्वात्तन्दुला राद्धशालयस्तैः कृत्वोखा तन्दुलस्थाली खे शीर्णा भग्नान्वमीयत यत्वे तारकतन्दुला दृश्यन्ते तस्मादत्र महती तन्दुलस्थाली भग्नेति लोकैरनुमितमित्यर्थः । किंभूतोखा । अथाथ वा टिकुलिजी द्वे कुलिजे मानभेदौ पचन्ती संभवन्त्यवहरन्ती वा । एवं प्राग्विशेषणार्थोपि ज्ञेयः। महाप्रमाणेत्यर्थः ॥
नवेन्दो_िकुलिजिकैः सद्वैकुलिजिकीजनैः । नभोद्विकुंलिजीनोखाचूर्णलेखा न्वलक्षि भाः॥९८॥
१ए चितिकीा. २ ए याढिकी. ३ बी याढिकि. ४ ए कुलीज्य'. ५ बी लिजाथ. ६ बीणोंषाकी. ७ ए सी वेदोर्डिं. ८ ए बी कुलजि. ९ बी कुलजी. १० बी क्षिताः ॥ स. सी 'क्षिभा ॥ स.
१ए भवादत्या'. बी भवाद्. २ ए पात्राणा'. ३ बी ‘ना ईनः. ४ बी पतद्भि. ५ ए वत्यथह. ६ ए °शालाय. ७ बी त्वोषा त. ८ ए बी यते य. ९ए 'मितिमि. १० बी कुलजी. ११ ए बी कुलजे. १२ ए वत्यह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org