________________
३९२
व्याश्रयमहाकाव्ये
[कुमारपालः
९८. सद्वैकुलिजिकीजनैढे कुलिजे पचन्तीनां स्त्रीणां जनेन सहितैर्द्विकुलिजिकै₹ कुलिजे पचद्भिनरैनवेन्दोर्भा अलक्षि ज्ञाता । किशी । नभ एव कृष्णवाहिकुलिजीनोखा द्वे कुलिजे पचन्ती संभवन्त्यवहरन्ती वा स्थाली तस्यां या चूर्णलेखा चूर्णस्य खटिकादिक्षोदस्य रेखा सा नु । स्थाली हि शोभार्थमुपरिभागे खटिकादिश्वेतचूर्णेन मण्ड्यते । बालेन्दुकान्तीनां व्योमपार्श्ववर्तित्वादुत्प्रेक्षकाणां पाचकत्वेन सुपरिचितस्थालीव्यापारत्वाच्चैवमुत्प्रेक्षा ॥
द्विपात्रीणैः। द्विपात्रिकी । व्याचितीना । व्याचितिकी । ब्याढकीनैः । ब्यादकिकी । अत्र "द्विगो०" [ १६४ ] इत्यादिना वेनेकटौ । पक्ष इकण् । तस्य "अनाम्नि०" [६. ४. १४१ ] इत्यादिना लुप् । द्विपात्री । ब्याचितैः । ब्याढकी॥
द्विकुलिजीना । द्विकुलिजिकैः । अत्र "कुलिजाद्वा लुक्क(लुप् च?)" [१६५ ] इतीनेकैटौ वा । पक्ष इकणो लुब्वा । द्विकुलिजी । द्वैकुलिजिकी॥
वांशिकैः कौटिकैर्वांशभारिकैः कौटभारिकैः । द्रव्यकैर्वस्न(स्नि?)कैः श्रान्तैः सुधांशुर्ददृशे मुर्दा ॥ ९९ ॥ ९९. सुधांशुर्मुदा ददृशे । कैः कैः। वांशिकादिभिरतिस्थूलत्वमहत्त्वादिना भारभूतानल्पान्वंशानेवं भारभूतानल्पान्कुटौंन्घटांस्तथा
१ बी कैः कोटि'. २ ए कैः कोट'. ३ ए वन्नकैः. ४ वी तैः शुधा". ५ ए सुधाशु. ६ बीदा। शुधां.
१ बी कुलजि. २ बी 'नैर्द्विकु. ३ बी कै कु. ४ सी गे खाटि'. ५ बी पाचव'. ६ बी प्रेक्ष्यका. ७ बी त्प्रेक्ष्या । द्वि०. सीत्प्रेक्षाः । द्वि. ८ सी पात्रि. ९ ए °त्रीणै। द्विपात्रीकी. १० सी तीकी . ११ बी °कवौ वा. १२ सी लिजि . १३ ए लत्वा . १४ ए टान्वंटां'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org