________________
[ है. ७.४.३.]
विंशः सर्गः।
५८५
सौवश्विदौवारिकम त्रिदौवा
रपालि सौवस्तिकमुख्यलोकः । मांसान्यतिस्फैयकृतोत्र नैय
ग्रोधं कषायं नु न भोक्तुमैच्छत् ॥ ३२ ॥ ३२. स्पष्टम् । किं तु । शोभनोश्वोस्य स्वश्वस्तस्यापत्यं सौवैश्विः । दौवारिको द्वारे नियुक्तः । दौवारपालिभरपालस्यापत्यम् । अतिस्फैयकृतो दयादिगुणैः स्फा(स्फ्य)कृतस्यर्षेरपत्यमतिक्रान्तः सन् । अत्र भैमौ सति ॥ निष्प्रवाणि । इत्यत्र "निष्प्रवाणिः" [११] इति कजभावो निपात्यः ।। सुधू । करभोरू । अत्र "सुभ्वादिभ्यः" [ १८२ ] इति न कच् ॥
सप्तविंशः पादः ॥ मिति । दाक्षि । णिति । भार्गव । इत्यत्र "वृद्धिः०" [१] इत्यादिना वृद्धिः ॥
कैकेयी । मैत्रेयिका । प्रालेय । इत्यत्र "केकय." [२] इत्यादिना वृद्धियादेश् शब्दरूपस्येयादेशः॥
दाविक । दाविकाकूलैः । पूर्वदाविकाः । शांशप । दार्घसत्रै । श्रायस । इत्यत्र “देविका०" [३] इत्यादिना वृद्धिप्रसङ्ग आकारः ॥
१ सी मांसम्यतिस्पैय. २ सी °ति स्पैय. ३ सी यग्रोधक. ४ ए 'योघे क. ५ ए भोक्तमै . ६ सीत् । सेष्टः । किं.
१ बी स्पष्टः। किं. २ बी °स्य सव. ३ ए वश्विं दौ. ४ सी ति सै. न्यकृ. ५ सी णैः कृष्. एणैः स्याकृ. ६ ए °स्यवर्षे. सी स्यपरत्य. ७ बी त्यमिति'. ८ बी भैमो स. ९ सी सुभ्रः । किर'. १० ए भोरु । अ. ११ सी द्विः । किंके. १२ एश्च रू. १३ ए वि दा. सी विकादादिकाकलैः. १४ बी विककू. १५ बी 'त्र । प्रायः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org