________________
व्याश्रयमहाकाव्ये
अङ्गना । ऊष्मणः । अत्र “नोङ्गादे: " [ २९ ] इति नः ॥
शाकिनः । पलालिनः । दैर्गुण । इत्यत्र “शाकी ० " [३०] इत्यादिना नो हस्वश्च ॥ केचित्तु शाकीपलाल्योर्हस्वत्वं नेच्छन्ति । तन्मते शाकीनताम् । पलालीन ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥
४७२
युच्छ्राद्धवार्तो विषुणो नु लक्ष्मणः प्राज्ञार्च उच्छार्करवाक् चुलुक्यराट्र । खं पांशुतामिस्रमपि प्रपादयन्
दन्तांशुभिज्यत्नतुलामुवाच तम् ॥ ८१ ॥
3
८१. चुलुक्यराट् तमान्नमुवाच । कीदृक्सन् । विषुणो नु विष्वभ्वो रेश्मयो विष्वग्गतानि वास्य सन्ति विषुणो रविर्वायुर्वातितेजस्वित्वाद्वलिष्ठत्वाच्च तयोस्तुल्योत एव युधि श्राद्धः श्रद्धावान्वार्तश्च व्यापारवान् युच्छ्राद्धवार्तस्तथा प्राज्ञेषु प्रज्ञावत्त्वाचचवान्पूयैः प्राज्ञार्थो विद्वत्तमोत एव शर्करात्रास्ति शार्करं दुग्धमोदकादि माधुर्यातिशयेनोत्कान्ता शार्करमुच्छर्करा वाग्यैस्य सः । तथा लक्ष्मणः स्मितेन सश्रीकोत एव खमाकाशं पांशुभिस्तमिस्रा तमस्ततिस्तमो वात्रास्ति पांशुतामित्रमपि धूलीधूसरितमपि दन्तांशुभिः कृत्वा ज्योत्स्नात्रास्ति ज्योत्स्रः श्वेतपक्षस्तस्य या तुला साम्यं तां प्रपादयन्नङ्गीकारयञ् श्वेतीकुर्वन्नित्यर्थः ॥ इन्द्रवंशा ||
किमुवाचेत्याह ।
१ बी 'गोल'
१एनः । द.
● विवायु ६ बी ९बी मिश्रम'.
•
Jain Education International
२ सी णः प्रज्ञा'. ३ बी भिज्योत्स्न
२ ए बी दण. ३ ए विषणो. 'ज्यः प्रज्ञा' ७ बी ग्यस्यां सः १० सी 'स'.
[ कुमारपालः ]
For Private & Personal Use Only
४ बी रस्मो . ५ बी ८ ए बी मिश्रा त
www.jainelibrary.org