________________
व्याश्रयमहाकाव्ये
[कुमारपालः ]
श्राविष्टीया । श्रविष्ठा । आषाढीयम् । अपाढम् । अत्र “ श्रविष्ठा ० " [१०५ ] इत्यादिना नानीय अश्व || अणमपीच्छन्त्येके । श्राविष्टी आपाढी ॥
३०८
फा (फ) ल्गुनी । इत्यत्र “ फल्गुन्याष्टः " [ १०६ ] इति टः ॥ अणमपीच्छ• न्त्येके | फाल्गुनम् ॥
1
बहुलम् । अनूराधम् । पुष्यार्थ । पुष्यः तिष्य । पुनर्वसू । हस्ताः । विशाख स्वाति । इत्यत्र "बहुल० " [ १०७ ] इत्यादिना नाम्नि भाणो लुप् ॥
चित्रा | रेवती । रोहिणी । इत्यत्र " चित्रा ० " [ १०८ ] इत्यादिना लुप् ॥ स्त्रियामिति किम् । चैत्रः । रैवतौ । रोहिणौ ॥ पुंस्येषां विकल्प इत्येके । चित्रः । रेवत । रोहिणौ ॥
1
कृत्तिक कार्तिक । अत्र विकल्पेन || अश्विनौ । अत्र नित्यम् । “बहुलमन्येभ्यः " [ १०९ ] इति भाणो बहुलं लुप् ॥ क्वचिन्न स्यात् । माघ ॥ गोस्थान । गोशाल । खरशाल । इत्यत्र " स्थानान्त०” [ ११० • ] इत्यादिना
लुप् ॥
वत्सशालाः चात्सशालः । अत्र " वत्सशालाद्वा" [ ११ ] इति प्रत्ययस्य लुब्बा ॥
70
सोदर्यः । समानोदर्यम् । एतौ " सोदर्य ०" [११२] इत्यादिना निपात्यैौ ॥ मासिकम् । अत्र “काला ० " [ ११३ ] इत्यादिना यथाविहितं कालेक ॥ कलापकाश्वत्थक । यावबुसक्य | उमाव्यासकम् । ऐषमकम् । अत्र " कलापि ० " [ ११४ ] इत्यादिना अकः ॥
ग्रैष्मकम् । आवरसमकम् । अत्र “ ग्रीष्म० " [ ११५ ] इत्यादिनाकन् ॥ अपरसमादपीच्छन्त्येके । आपरसमेकः ॥
१२
सांवत्सरिकाणि फलानि । सांवत्सरिकं पर्व | सांवत्सरकं फलं पर्वेव ॥ औग्र
१ए या । श्रावि. २ ए सी 'म् । आषा, ३ बी 'ध्यार्थः । पु सू: । ह 1 ५ बी सी शाप | वा. ६ बी 'लु'. ७ बीसी ८ ए बी 'ब्वा । सौद ९ ए सी दर्य । स. १० ए बी तो सौद.
सी मकः । सां. १२ ए आग्राहय'.
Jain Education International
For Private & Personal Use Only
४ बी
वास'.
११ ए
www.jainelibrary.org