________________
[है० ६.४.१८०. ]
सप्तदशः सर्गः ।
आभिषेचनिकस्य । इत्यनं “ तमर्हति " [ १७७ ] इतीकण् ॥ दण्ड्यम् । वध्यम् । अत्र " दण्डादेर्य : " [ १७८ ] इति यः ॥ यज्ञियानाम् । अत्र “यज्ञादियः " [ १७९ ] इतीयः ॥
प्राप्येन्दोः पात्रियात्रेश्मीन्व्यक सेन्कुमुदान्यथ । स्थालीबिलीयं पात्र्यं वा कडंगर्या इवौदनम् ॥
१०६. अथ तथेन्दो रश्मीन्कान्तीः प्राप्य कुमुदानि व्यकसन् । किंभूतान् । पात्रियानतिप्रधानत्वात्पात्रमर्हतः । यथा कडंगर्या : कडंगरं पलाल मर्हन्तो वृषा ओदनं प्राप्य हर्षाद्विकसन्ति । कीदृशम् । स्थालीबिलीयं स्थालीविलमर्हन्तं पाकाई मित्यर्थः । पात्र्यं वातिप्रधान -
त्वात्पात्रमर्हन्तं वा ।।
१ बी 'स्मन्व्य'.
दक्षिण्यो दक्षिणीयानामपीन्दुः स्वधियैक्षि खे ।
कडंगरीयैही(हीं) स्थालीबिल्यै हैयङ्गवीनकम् ॥ १०७ ॥
1
१०७. दक्षिणीयानामपि दक्षिणाहणां द्विजानामपि दक्षिण्यो दक्षिणार्हः पूज्यः खे वर्तमान इन्दु विस्मये । कडंगरीयैः । अपिरत्र ज्ञेयः । वृषभादिर्पशुभिरपि स्वधियैक्षि ज्ञातः । कीदृक् । स्थालीबिल्ये - हैयङ्गवीनकम् । ईवोत्रावसीयते । स्थालीबिल्यं स्थालीबिल महत्पाका मन्थन्यां पिण्डीकृतमित्यर्थः । येद्वैयङ्गवीनकं ह्योगोदोहस्य
99
१३
५ एन्दुः स्वाधि ८ बी बिल हैंगवी..
२ ए "सकुमु ६ बी 'धियैः क्षि'. ९ ए॰ल्यहेयगवी ं.
Jain Education International
१. " कामि'. ६ बी 'र्हतं वा. 'हेय. १० ए इत्रोत्रा
२ ए 'त्वात्पत्र'.
३ ए 'दनाम्.
यै स्था.
३९७
७
१०६ ॥
For Private & Personal Use Only
३ सी गरं. ७ एसी क्षिणो द
४ए तो तृषा. ८ सी पशूना
५ सी ९ए
११ बी बिल १२ ए यद्वेय . १३ ए गोदेह' .
४ ए दक्षणी.. बी यै स्था.
www.jainelibrary.org