________________
[ है० ६.३.३६.] सप्तदशः सर्गः । वा नु श्रो(स्रो?)तोमार्गस्य रुद्धत्वात्पश्चान्मुखं वहन्त्यत एव पुरेवे यथा जलकेलेः पूर्वमौत्तरपथिकी कान्तारपथिकी चोत्तरपथेनोत्तरदिग्मार्गेण कान्तारपथेन चारण्यमध्यवाहित्वादरण्यस्थमार्गेण वा नीता । तथा जलकेलिकालेप्युत्तरपथेन कान्तारपथेन च यायौत्तरपथिकी कान्तारपथिकी च ॥ पथिकान् । इत्यत्र “पथ इकट्" [ ८८] इतीकद ॥ पान्थाः । अन्न “नित्यं०" [ ८९ ] इत्यादिना णः पन्थादेशश्च ॥ शाङ्कुपथिकम् । औत्तरपथिकी । कान्तारपथिकी। आजपथिकम् । वारिपथिकाः । स्थालपथिकम् । जाङ्गलपथिकान् । इत्यत्र “शत्तर०" [९० ] इत्यादिनेकण् ॥
कान्तनोत्खातपझेषु काप्याच्छिद्याब्जमाददे । मधुके मरिचे स्थालपथे शुल्कं नु शौल्किकः ॥ ५५॥ ५५. कापि कान्तेनोत्खातपद्मेषु मध्यादब्जमाच्छिद्य नर्मणोहाल्याददे । यथा स्थालपथे स्थलपथैनाहते मधुके मधुयष्टिजातौ मरिचे मरिचजातौ च मध्याच्छुल्कं शुल्कशालादेयं भागं शौल्किकः शुल्के नियुक्तो गृह्णाति ॥ स्थालपथे मधुके मरिचे । अत्र "स्थलादे०' [ ९१ ] इत्यादिनाण् ॥ तौरायणिकपारायणिकानां तद्भुवामपि । आसन्सांशयिकान्यजवने वक्राणि सुभ्रुवाम् ॥ ५६ ॥
१ वी जयने. २ ए °णि सुर्ध..
१ सी नु श्रुतो'. २ ए °व जथा. ३ ए °रमार्गे. ४ सी च उत्त. ५ एव मित्या. ६ ए "देश्च. ७ सीम् । उत्त. ८ सी गोमाल्या. ९बी लपंथे. १० बी सी नाहते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org