________________
३०
व्याश्रयमहाकाव्ये
सूत्रग्रहः । अत्र " सूत्राद्धारणे” [९३] इत्यच् ॥
धनुर्धरः । अन्न "आयुध ०" [१४] इत्यादिनाच् ॥ आदिग्रहणात् शशधेर ॥ अँदण्डादेरिति किम् । दण्डधारः | कर्णधारः ||
0
वयसि । कवचहॅरः ॥ अनुद्यमे । अंशहरः । मनोहर (रः) । अत्र "हंगः” [९५] इत्यादिनाच् ॥ संज्ञायां टोपीति कश्चित् । विषहरीम् । वयोनुद्यम इति किम् | अस्त्रहारे ॥
पुष्पाहराणाम् । अत्र "अङः शीले” [ ९६] इत्यच् ॥
संरेभे नाल्पसारे स सागस्यपि महामनाः । हरिर्नाथहरिर्न द्युत्पतेतिहरौ शुनि ॥ ५५ ॥
१२
५५. स कुमारो महामना महेच्छः सन्सागस्यपि सापराधेष्यल्प - सारे स्तोकले शत्रौ ने संरेभे नाभिषेणनायाटोपं चक्रे दृष्टान्तमाह । हि यस्मान्नाथं प्रभुं समर्थ गजदिं हरति विदार्यात्मसमीपं प्रापयति नाथहरिर्हरिः सिंहो इतिहरौ खल्लस्यापहर्तरि शुनि विषये नोत्प तेन विदारणाय फालां दद्यात् ॥
9'5
६
·
१७
इतिहरौ । नाथहरिः । अत्र " दृति ०" [ ९७ ] इत्यादिना - इः ॥
अमलग्रहिचेताः स गुरुपादरजोग्रहिः ।
सेवनीयः सतां जज्ञे फलेग्रहिरिव द्रुमः ।। ५६ ।।
१ ए शुनिः ॥ .
२ ए 'नीय स. ३ ए ग्रहेरिव द्रुमा ॥
१ बी सूत्रद्धा. २ बीरः । अ ३ ए अडाडादे'.
[ जयसिंहः ]
37°. ५ ए मे । असह • डी हृगेत्या.. ११ ए न सरे .. ● जादि ह..
Jain Education International
४ बी 'हरं ।
९
६ ए सी 'हर । म. ७ बी 'हरं । अ', यां येपी डी 'यांमपी'. १२ बी सी डी हिर्यस्मा'.
१० ए सी आडाशी". १३ ए प्रभुस १४ एसी १६ बी 'त्पतते'. १७° । माथ,
१५ ए हरि सिं०.
For Private & Personal Use Only
www.jainelibrary.org