________________
१६
व्याश्रयमहाकाव्ये
कर्णराजः] व्याघ्र । आघ्राः । एतौ “व्याघ्र०" [५७] इत्यादिना निपात्यौ ॥
माल्यजिघ्राः शङ्खधमा उत्पश्यत्वान्नमापिवाः ।
सुधाधयसमाः संगीतकं चक्रुः कलाविदः ॥ २९॥ २९. कलाविदो गायनादयो विद्यावन्तः संगीतकं प्रेक्षणं चक्रुः । किंविधाः । शङ्खधमाः केचिच्छवान्वादयन्तस्तथा केचिद्गायनादय उत्पश्यत्वाद्गानादावूर्व प्रेक्षमाणत्वान्नभःपिबो व्योनो लेहा इव । गानादि कुर्वन्तो हि गायनादयः स्वभावादूचं पश्यन्तो व्योमचुम्बिन इव लक्ष्यन्ते । सर्वेपि चैते माल्यजिघ्राः पुष्पाणि जिघ्रन्तो भोगलिङ्गा इत्यर्थः । अत एव सुधाधयसमा गन्धर्वदेवैः समाः ॥
माल्यजिघ्राः । शङ्खधमाः। नभःपिबाः। सुधाधय । उत्पश्य । इत्यत्र "घ्राध्मा० [५८] इत्यादिना शः ॥
मित्रैर्मुच्चेतयैरेतजन्मवेदयसातयैः।
विलम्बासाहयैरेये व्यापारान्तरपारयैः ॥३०॥ ३०. मित्रैरेये कर्णसौध आगतम् । कीदृशैः । एतजन्मनः कर्णपुत्रजन्मनो वेदयानां ज्ञापकानां पुत्रजन्मवर्धापकानां सातयैर्महादानेन सुखोत्पादकैः । सात् सौत्रो धातुः सुखार्थे । ततः साततः सुखविषयीभवतो मित्राणि प्रयुञ्जते णिम् । अतश्च पुत्रजन्मज्ञानान्मुच्चेतयैर्हर्षस्यानुभवितृभिरत एव विलम्बासाहयैः कालक्षेपमसहमानैरत एव व्यापारान्तरपारयैरन्यव्यापारसमापकैः कार्यान्तरं मुक्त्वेत्यर्थः । १ ए धायसमसं° सी धायसुमा:.
१ ए यतस्त°. २ ए बी प्रेक्ष्यमा . ३ ए क्ष्यते । सौ. ४ बी एवं सु. ५ ए सी डी समा ॥ मा. ६ ए नां जाप. ७ सी दामेन. ८ बीतः सु. १ डी युजाते. १० एम्बासहः ये का. सी म्बासह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org