________________
६८
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
न ररक्ष नः कोपि तदा तदा च रजनीचरों घ्नन्ति तुदन्ति च स्म । किमकद्दमीशं ननु कुर्महे भो इति वादिभिः सार्धमुपस्थितास्त्वाम्
॥ १० ॥
१०. तदा वनदलनकाले नोस्मान्न कोपि ररक्ष । अत एव तदा च रजनीचरा नो घ्नन्ति जन्नुरित्यर्थः । तुदन्ति स्म चापीडयन्नत एव त्वामुपस्थिताः शरणायोपागताः । कैः सह । इति वादिभिर्मनसा त्वामीशं कृत्वैवंवदनशीलैर्बदुभिः सार्धम् । तदेवाह । अहो यूयं क्रिमीशं रक्षकमढुं कृतवन्त इति प्रभे । ननु कुर्महे भोः । नन्विति पृष्टस्य प्रतिवचने । हे पृच्छका वयमीशं कृतवन्त एवेत्यर्थ इति ॥
अवसदुर्वासऋषिः । अत्र "अविवक्षिते " [१४] इति ह्यस्तनी ॥
न्यवात्सीत्पुरा । अवसन्पुरा । तदा न ह्यरक्षीत् । तदा न ररक्ष । इत्यत्र " वाद्यतनी ० " [ १५ ] इत्यादिनाद्यतनी वा ॥
तुदन्ति स्म । तदा नन्ति । इत्यत्र “स्मे च० " [१६] इत्यादिना वर्तमाना ॥ किममीशं ननु कुर्महे भोः । अत्र " ननौ० " [ १७ ] इत्यादिना वर्तमाना ॥
समिधोच्छिदः किं बत नच्छिनद्मि कुशमच्छिदः किं भृशमच्छिदं न। किमदर्श आः क्रव्यभुजो नु पश्याम्युटजेषु नो वागिति नादुनोत्कम्
3
॥ ११ ॥
११. नोस्माकमुटजेषु वाग्दीनत्वात्कं नादुनोन्नादुःखयत् । कीदृशी । बतेत्यामन्त्रणे । हे मुनेत्वं किं समिधोच्छिद इति प्रश्ने । आह । नच्छिद्म नच्छिन्नवान् । तथा त्वं कुशं दर्भजातिं
1
•
१ ए राति तु सी डी 'राधन्ति २ सी शे यः क्र° डी 'शे याः क्र . ३ डी °ति नोमा'.
१क्षीत । त'. २ ए सी वा ॥ मुद° ३ ए 'ना || कम ४ए है तोः । अ° ५ सी त्वा ना°. डी 'त्वा किं ना° ६ डी वा तं कु० ७ ए सी था तं कु..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org