________________
४४६
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
पौरुषीमिव विलङ्घय हास्तिनीं हस्तिमात्र हेपदं नदीमथ | आगतोस्य कथित लुक्यरावन्दिभिः पुरुषमात्र फालदैः ॥ ४२ ॥
४२. अथास्यान्नस्य चुलुक्यराडागतो बन्दिभिः कथितः । किं कृत्वा । नदीं पौरुषीमिव पुरुष ऊर्ध्वमानं यस्यास्तामिव स्नाद्या ( गाधा ?) - मित्र वियोज्य । किंभूताम् । हस्त्यूर्ध्वमानं यस्यास्तां हास्तिनी - मस्त्राद्या (गाधा?)मपीत्यर्थः । तथा हस्तिमात्रा दृषदः शिला यस्यां तां महाशिलाभिर्दुर्लक्ष्यामपीत्यर्थः । यद्येवं तर्हि कथं व्यङ्घतेत्याह । यतः पुरुषमात्र फालदैः शीघ्रं जिगमिषया पुरुषप्रमाणान्फालान्ददद्भिः ॥
७
१०
हास्तिनीम् हस्तिमात्र । पौरुषीम् पुरुषमात्र । इत्यत्र " हस्ति० " [ १४१] इत्यादिना वा ॥ रथोद्धता छन्दः ॥
दोष्णेभहस्तद्वयसेन तालदनं दधद्धस्तफलं च कुन्तम् | आन्नः पदन्यासविदीर्णहस्तमात्रावनिर्नागमथारुरोह ॥ ४३ ॥
४३. स्पष्टम् । किं विभहस्तद्वयसेन हस्तिशुण्डाप्रमाणेन । तालदन्नं तालवृक्षप्रमाणमतिप्रलम्ब मित्यर्थः । हस्तफलं हस्तप्रमाणाप्रभागकं च ।
।
१४
93
पदन्यासविदीर्णहस्तमात्रावनिः । अनेनास्यातिबलिष्ठत्वोक्तिरशकुनस्तथा
च ॥ इन्द्रवज्रा छन्दः ॥
१ सी हस्तमा
१ सी थान २ बी 'पभूईमा म. ५ सी हस्तमाच्यो दृ . 'थं विलंघ्यते'. ८ एवन्तेत्या. ९ म्हास्ति ११ सी स्पष्टः । किं.
त्वों
१४ बी तवा च.
•
Jain Education International
२ ए विनदी. ३ सी तोथक ४ सी दोषेभ'.
३ ए व स्तांद्यामि ६ बी मात्र्यो दृ". ए णान्फलान्दद्भि: १२ बी 'स्तिसुण्डा'.
For Private & Personal Use Only
सी व वि. ४ बी ७ बी. सी वीणान्फला १० ए १३ ए °लिष्ठः ।
www.jainelibrary.org