________________
[है० ६.४.६५. ]
सप्तदशः सर्गः ।
श्रियां रक्तत्वादिलक्ष्मीणाम् । यतः कीदृश्यः । ताम्बूलिक्यस्ताम्बूलभक्षणशीलास्ताम्बूलिकीत्वात्तासामधरा रक्तोत्पलदललीला
वितर्कः ॥
ताम्बूलिक्यः । अत्र " शीलम्" [ ५९ ] इतीकण् ॥
सांस्थ | छात्रयः । चौर्यः । अत्र “अस्था० " [ ६० ] इत्यादिनान् ॥ तूष्णीकैः । इति " तूष्णीकः " [ ६४ ] इत्यनेन निपात्यते ॥
ताः पारश्वधयाष्टीका स्तरोधः कण्टकां नदीम् । पारश्वधिकशाक्तीककृतरक्षास्ततोविशन् || ३७ ॥
३५५
३७. ततस्ता नार्यो नदीमविशन् । किंभूताः । पारश्वधिकैः पशुप्रहरणैः शाक्तीकैश्च शक्तिप्रहरणैः कृता रक्षा यासां ताः । कीदृशीम् । पारश्वधयाष्टीकास्तरोधः कण्टकां पशुप्रहरणैर्यष्टिप्रहरणैश्चत्क्षिप्ततटकण्टकाम् ॥
पारश्वधिक । इत्यत्र "प्रहरणम्" [ ६२ ] इतीकण् ॥
पारश्वध । इत्यत्र “ परश्वधाद्वाण्" [ ६३ ] इति वाण् ॥ पक्षे । पारश्वधिके ॥ शाक्ती । याष्ट्रीक । इत्यत्र " शक्ति ० " [ ६४ ] इत्यादिना टीकण् ॥ ता ऐष्टिकैरिवैष्टीका नास्तिकैरिव चास्तिकाः ।
आम्भसीकैः समं कान्तैराम्भसिक्यः प्रजहिरे ॥ ३८ ॥
9
इत्येवं
३८. आम्भसिक्यो जलप्रहरणास्ता नार्य आम्भसीकैर्जलग्रहरणैः कान्तैः सह प्रजहिरे । यथैष्टीका इष्टिरभिचारार्थी याग एव प्रहरणं येषां ते कुत्सितविज ऐष्टिकैरभिचारार्थयागप्रहरणैः सहेष्टिरूपप्रह
Jain Education International
१ बी 'रधि".
१ एत्येव विती । ता . २ बी यासां । की. ३ ए सी क । या ं, ४ ए थ योग. ५ एज एष्टि.
For Private & Personal Use Only
www.jainelibrary.org