________________ 624 व्याश्रयमहाकाव्ये [कुमारपालः] पंदोर्मध्ये का मृत्युहेतुर्विपदभूदित्यर्थः / एवंप्रकारेण जनतावाचि लोकस्य प्रश्नवाक्ये सति तयोविपस्म(स्म)रणेन माँ स्म रोदीः // कतमा कतमानयोविभूतिः कतमनिद्भुतमीश्वरत्वमस्ति / कतमत्कतमत्प्रकाशमेवं न खलु प्रक्ष्यति पुत्रि राजना त्वाम् // 8 // 81. स्पष्टम् / किं त्वनयोस्त्वत्पतिपुत्रयोः कतमा कतमा विभूतिरस्तैि किं रत्नसंबन्धकृतोत स्वर्णरूपादिसंबन्धकृाहोस्तिदुभयसंबन्धतेत्यर्थः / निद्भुतं गुप्तं निधौनीकृतमित्यर्थः / ईश्वरत्वमैश्वर्य विभूतिरित्यर्थः / राजना राजपुरुषः // नमो नमः / ज्येष्ठं ज्येष्ठमनु प्रसादयर्षीन् / इत्यत्र "आधिक्य." [ 75] इत्यादिना द्विरुक्तिः // त्वदीशसून्वोः कतरा कतरा विपत् / कतमा कतमानयोर्विभूतिः / अत्र "डतर०"[७६] इत्यादिना द्विरुक्तिः // स्त्रीग्रहणं किम् / अनयोः कतमदीश्वरत्वम् // केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यतापीच्छन्ति / अनयोः कतमत्कतमदीश्वरत्वम् // प्रथमं प्रथमं पुत्रि मा स भुक्थाः पूर्व पूर्व भोजयेगुरूंस्त्वम् / अनुपोपप्लवमायुरभ्यतीयाः प्रप्रशमं संसंश्रयत्य(न्य)खण्डम्।।८२॥ 82. हे पुत्रि प्रथमं प्रथमं गुरुभ्यः पूर्वतरं त्वं मा स्म भुक्थाः किं तु पूर्वं पूर्व स्वस्मात्पूर्वतरं गुरून्भोजये राजोपद्रवाभावेन प्रभूतं 1 ए °ज त्वा . 2 ए जयो . 3 सी शुरूस्त्व. 1 सी दोमध्ये. 2 ए जनिता'. 3 सी पश्मर. 4 सी मा रों'. 5 ए °स्ति कं र. 6 ए होश्विदु. 7 सी कृत्येत्य. 8 ए निधनी. 9 सीधामीकृ. 10 एश्वर्य वि. 11 सीधिक इ. 12 सीगुरुः पूर्व मा. 13 सी "तं स्वं ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org