________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
बहुतिथात् । गणतिथैः । पूगतिथस्व[म्]। संघतिथाः । इत्यत्र “पित्तिथद०"
[ १६०] इत्यादिना पित्तिथट् ॥
इयथैः । अत्र "अतोरिथद " [ १६१] इतीयट् ॥
षष्ठम् । कतिथैः । कतिपयथः । अत्र “पट्कति० " [१६२] इत्यादिना थट् ॥
चतुर्थः । अत्र “चतुरः " [१६३] इति यट् ॥
तुर्यम् । तुरीयः । अत्र “येयौ चलुक्च " [ १६४ ] इति येयौ चस्य लुक् ॥
द्वितीयः । अत्र "द्वेस्तीय: " [१६५ ] इति तीयः ॥
तृतीयः । इत्यत्र " स्तृ च" [१६६ ] इति तीयस्त्रेश्चं तृ ॥ औपच्छन्दसकापरान्तिका ॥
कीर्त्या पूर्वी संदृष्टद्य चाहं साध्विश्वाम्नाती युद्धयज्ञेसि वीर । इत्युक्त्या कोप्यामोदयद्वातमूढं द्राक्छत्रं यद्वच्छ्राद्धिकं श्रद्धिभक्तः ॥ ५५॥
1
५५. कोपि भटो घातमूढं शत्रुं द्रागामोदयदाह्रादयत् । कया । उत्तत्या प्रशंसावचनेन । कथमित्याह । हे वीरासि त्वं युद्धमेव स्वर्ग - तुत्वाद्यज्ञस्तत्र विषय आम्नातमभ्यस्तमनेनान्नाती निपुणोसीत्यर्थः । अत एव साधु सुभटोचितं यथा स्यादेवं युद्धयज्ञ इष्टमने कारिभटाहुति - भिर्यजनं येन स इष्ट्यसि । अत एव चाहं त्वां कीर्त्या कृत्वा पूर्व दृष्टोनेन पूर्व्यतिविक्रान्तं त्वां पूर्वं श्रुतवानस्मीत्यर्थः । अद्य चाधुना त्वं त्वां दृष्टपूर्वी युद्धेन सम्यक्साक्षात्कारेण त्वां विक्रान्तं दृष्टवानित्यर्थ इति । यद्वद्यथा श्राद्धिभक्तः श्राद्धं पितृदैवत्यं कर्म । उपचारात्त
२ सी श्राद्ध'.
४५४
१ ए पूर्वद्य.
१ बी तिथि थोऽस्यथ सा ँ. ५ बी युद्धं य ६ सी श्राद्धभ
२ ए सी तिथि
Jain Education International
३ ए 'श्चतुः । औ. ४ ए त्य
For Private & Personal Use Only
www.jainelibrary.org