________________
३८२
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
साहस्रीः । शातमानीः । अत्र " सहस्र० " [ १३६ ] इत्यादिना ॥
9
शौर्पाधिकं शौर्षिकं वासनं वैशतिकं तथा ।
द्राद्विविंशतिकीनं च सर्वमेक्यकरोत्तमः ॥ ८१ ॥
।
3
८१. सर्वं वस्तु कर्म तमः कैक्यकरोदेभिन्नी चक्रे । कीदृशं वस्तु । शौर्पाधिकं शूर्पेण क्रीतादधिकं शौर्पिकं शूर्पण क्रीतं वासनं वसन वस्त्रेण क्रीतं वैशतिकं विंशती रूपकादीनि मानमस्य विंशतिकं तेन क्रीतं द्विविंशतिकीनं च द्वाभ्यां विंशतिभ्यां क्रीतं च । यदपि तमोज्ञानं तत्सर्वमपि वस्त्वेकीकरोतीत्युक्तिः ॥
E
शॉर्प । शौर्पिकम् । अत्र “शूर्पाद्वाञ्” [ १३७ ] इति वान् ॥
वासनम् । इत्यत्र “वसनात् " [ १३८ ] इत्यं ॥ वै (वैं ) शतिकम् । अत्र “विंशेतिकात्" [ १३९ ] इत्यं ॥ द्विविंशतिकीनम् । अत्र “द्विगोरीन : " [ १४० ] इतीनः ॥
33
3
द्विशौपिकं द्विकं द्विषष्टिकं वांशुकं निशः ।
पाञ्चा(च) लोहितिकोन्मेयं तमो नीलमतर्क्यत ॥ ८२ ॥
८२. पञ्च लोहिन्यो मानमस्य "मानम्" [ ६.४.१६९ ] इतीकणि “जातिश्च णि०” [३.२.५१] इत्यादिना पुंवद्भावे पाञ्चलोहितिकं परिमाणभेद
93
३ सी कं
१ एनं विंश' बी 'नं वेशति'. दिनः । पा ४ बी सी 'हितको'. ५
२ बी था । प्राविश.
ए क्तः । प.
Jain Education International
१ बी कतैक्य २ सी 'दपिनीच' ३ बी 'कं शौर्पेणदित्याकी'. सीतं वैश. ५ बी 'तिकाभ्यां सी 'तिकांभ्यां. शौपः । शौ. ८ एञ् । वैश'. ९ सी 'शत्यका ११ बी सी 'तीन । द्वि
४ बी ७ बी
६ बी "तंय. १० एञ् । द्विवि
१२ सी पाञ्चालो. १३ ए बी 'तिकपरिणामभे.
"
For Private & Personal Use Only
www.jainelibrary.org