________________
५८०
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
तमश्रद्धं नरमनर्थकेतरैः सार्थकैर्वचोभिर्धर्मदेशनाभिः कृत्वोच्छ्रद्धक
मुल्लसच्छ्रद्धं व्यधात् ॥
सदधिके । दुरस्का । सुसर्पिष्के । निर्मधुक । अनुपानकः । सुशालिके । अत्र " दधि० " [ १७२ ] इत्यादिना कच् ॥
एकपुंस्कम् । सदनर्डेत्क । जितनौकेन । उत्पयस्के । सुलक्ष्मीक । इत्यत्र
I
“पुम्०” [ १७३ ] इत्यादिना कच् ॥ केचिलक्ष्मीशब्दा द्वित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति । सलक्ष्मीकम् ॥
अनर्थक । इत्यत्र “नजोर्थात् " [ १७४ ] इति कच् ॥
उच्छ्रद्धकम् अश्रद्धम् । अत्र " शेषाद्वा" [ १७५ ] इति वा कच् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥
ε
सुप्रेयसी करुणया बहुविष्णु मित्रग्रामेयभूत्सत एव जनो नृपेस्मिन् ।
सुभ्रातृपुत्रसहिते क्षतनाडिकुंत्त
तीगलौज बलिमाप न देवतापि ॥ २७ ॥
२७. अस्मिँन्भैमौ नृपे नृञ्शासति सति बहवो विष्णुमित्रा यत्र स बहुविष्णुमित्र एवंनामा यो ग्रामस्तस्मिन्नपि । आस्तां सुप्रसिद्धे पुरादिस्थाने । अत्यप्रसिद्धे ग्रामादिस्थानेपीत्यर्थः । ससुत एव । उपलक्षणत्वात्सबान्धवोपीत्यर्थः । जनोभूत् । कीदृक् । करुणया कृत्वा शो
99
१ बी 'भूत्सुत. २ एन् । त्सुभ्रा . ३ ए 'कृत ४ ए 'लाजाब',
०
धुकः । अ
१ सी उदर. २ धुके । अ. सी ४ एडुक्क । जि. ५ ए सी जाति । सु ं ६ बी 'तिः 'स्मिन्भौमौ. ८ ए बी 'ति ब ९ ए ग्रामी अस्मि ..
११ सी ध: । अस्तुत.
Jain Education International
For Private & Personal Use Only
३ ए पाकः .
। सप्रे.
१० ए
७ ए पी
www.jainelibrary.org