________________
[ है ०५.१.८०.]
एकादशः सर्गः ।
४३. स भूपपुत्रो ववृधे । कीदृक्सन् । वीरह्वायो बालकयुद्धाय सुभटदारकान्सस्पर्धमाकारयंस्तथा तन्तुवायधान्यमायार्भानिव कुविन्दवनिम्बालकानिवोर्वीशदारकान्पराभवन् ॥
४
9
भूप । इत्यत्र " आत०" [ ७६ ] इत्यादिना डैः । अह्वावाम इति किम् | वीरह्वयः । तन्तुवाय । धान्यमाय ॥
हरिगसंख्यदायादो गोप्याख्यो बाह्यभूमिषु ।
यथा तथैको रेमे स पथिप्रज्ञोरिभीप्रदः ॥ ४४ ॥
गोसंख्य । इत्यत्र "सेंमः ख्यः " [ ७७ ] इति ङः ॥
दायादः । गोप्याख्यः । अत्र "दश्चाङः " [ ७८ ] इति ङः ॥ पथिप्रज्ञः । भीप्रदः । अत्र “प्रौद् ज्ञश्च" [ ७९ ] इति ङः ॥
४४. से कुमारो बाह्यभूमिषु सरस्वतीतटादिष्वेको रेमे । यथा
Q
गोसंख्या गोपाला दायादा गोत्रिणो यस्य सः । तथा गोपी राख्यात्याचष्टे वा गोप्याख्यो गोपावस्थाः सन्नित्यर्थः । हरिर्बाह्यभूमिषु यमुनातटादिब्रेको रेमे । यतः कीदृक्स हरिश्च । पथिप्रज्ञः । प्राज्ञत्वान्मार्गज्ञस्तथारिभीप्रदः शत्रुभयप्रदोतिपराक्रमीत्यर्थः ॥
११
१२
क्रोशहः सोरिहोत्री डत्क्लेशा पहतमोपहे । कुमारघाती गान्धार्या इव सारस्वते तटे ।। ४५ ।।
२३
•
Jain Education International
For Private & Personal Use Only
१ एरिस्यै २ए दाय: दो. ३ ए कोहः ४ ए तीर्गाधायां इ. ५ एवमेत १ ए यो यु. २ बी 'मार्यार्भा ३ ए णित्पाल'. ४ सी डी निवाधीश. ५ बी ड: ॥ आह्वा° सी डी 'डः ॥ ह्वा'. ६ ए बी हाय । तँ ७ ए ॰मायः ॥. ८ ए स क्रुमा ं. ९ सी गोघृता दा १० ए तदादि. ११ एमे । येन की.. ९. १२ ए रिश्वाप. १३ ए रिसीप्र'. १४ ए समाख्यः इति ज्ञः ॥ दाग्मदः, १५ ए बी सी प्राज्ञ.
93
www.jainelibrary.org