________________
२२
व्याश्रयमहाकाव्ये
सुखप्रतीक्षा धात्री तं वक्रे संगायसामगी ।
कुमारं रमयामासासुरापी शीधुपीवियुक् ॥ ४२ ॥
४२. धात्र्युपमाता तं कुमारं रमयामास । कीदृक्सती । असुराप्यमद्यपा । तथा शीधुपीवियुक् । मद्यपासङ्गरहिता । तथा सुखप्रतीक्षा यावत्कुमारस्य सुखमुत्पद्यते तावत्प्रतीक्षमाणा । तथा कुमारस्य सुखोत्पादनाय व गीतविशेषं संगायति वक्रसंगायी या सामगी मधुरं गायन्ती सा ॥
७
[ जयसिंहः ]
०
निर्वयत् । आकम्पकारम् ॥ विकार्यात् । शिरोलाव || प्राप्यात् । भूमि
90
पालाः । अत्र “कर्मणोण् ॥” [ ७२ ] इत्यण् ॥ तन्नाम शुश्रुवुः । इत्यत्र प्राप्या
११
१२
त्कर्मणोनभिधानान्नस्यात् । तथा बाहुलकान्निर्वर्त्यविकार्याभ्यामपि क्वचिन्न स्यात् । रक्षामरचयते । दुर्गाण्यमण्डयेन् ॥
t
धर्मशीलैः । यशः कामैः । शेषभक्षैः । शुभाचारैः । सुखप्रतीक्षौ । बहुक्षमैः ।
अत्र " शीलिकामि ० " [ ७३ ] इत्यादिना णः ॥
सामगी । इत्यत्र "गाय: ० " [ ७४ ] इत्यादिनों टक् ॥ अनुपसर्गादिति किम् । axसंगाय ॥
१७
सुरापी । शीधुपी । इत्यत्र "सुरा०" [ ७५ ] इत्यादिना टक् ॥
स भूपपुत्रो ववृधे वीरायः पराभवन् । तन्तुवायधान्यमायार्भानिवोर्वीशदासकान् ॥ ४३ ॥
१ सी रोमाशुसा'. २ बी पी सीधु. ३ ए हाय ४ ए नित्पोवीं". सी डी निवाधीश.
१ ए यांनसे । की. २ ए बी सी था सीधु. ३ ए था मुख ४ ए सी "स्य XX मुखो . ५ बी तीक्ष्यमा ६ ए बी 'स्य मुखों. ७ बीगीतिवि ८ए शेषसं ९ बी सी 'वैत्यात्. १० ए र्मणा. ११ ए बी 'वैत्यवि'. १२ एचिभूस्यात् । पक्षामपच दु. १३ बी यन् । दु. १४ ए यत् ॥ ६°. १५ एक्षा | अ. १६ ए ना द. १७ ए पी । साधु वी सी पी । सीधु .
O
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org