________________
[ है ०५.१.७२. ]
एकादशः सर्गः ।
२१
किंभूताः सत्यः । गायन्त्यः । कथमित्याह । वीरो भूयाद्वीरभू रंसीष्ट रेन्तिः । द्वन्द्वे वीरभूरन्ती महाराजविशेषौ । तद्वैन्नन्दको नन्दताद्वर्धतामित्याशास्यमानस्त्विति । जयसिंहेतीत्यत्रानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षायामर्थवत्त्वाभावान्न नामसंज्ञेति न विभक्तिः ॥
*
नन्दकः । अत्र “आशिष्यकन्" [ ७०] इत्यकन् ॥
ε
७
रन्ति । वीरेंभू । अत्र “तिकृतौ नाम्नि ” [ ७१ ] इति तिक्कुच्च ॥
शिरोलाववदाकम्पकारं तन्नाम शुश्रुवुः । दुर्गाण्यमण्डयंश्चारिभूमिपाला भयद्रुताः ॥ ४० ॥
४०. स्पष्टः । किं तु शिरोलाववद्यथा शिरश्छेदकस्य नामाकम्पका भयजनकम् । तन्नाम जयसिंहेत्याख्याम् । दुर्गाणि कोट्टानमण्डयन्नरचयन् ॥ रक्षामरचयत्सूनोः शेषभक्षैर्नृभिर्नृपः ।
धर्मशीलैर्यशः कामैः शुभाचारैर्बहुक्षमैः ॥ ४१ ॥
J0
४१. नृपः कर्णः शेषं बाल भोजनादुद्धरितं भक्षयन्ति तैः शेषभक्षनृभिर्बालहारैः कर्तृभिः सूनो रक्षौमरचयदकारयत् । किंभूतैः ।
કર્
१४
१६
यशः कामैरेकान्तेन स्वस्वामिभक्तों एत इत्यादियशोवादाभिलाषिभिरत एव धर्मं शीलयन्त्यभ्यस्यन्ति ये तैर्धर्मशीलैर्धार्मिकैरत एव शुभाचारै: स्वस्वामिनोनुकूलमेवाचरद्भिस्तथा बहु क्षाम्यन्ति ये तैर्बहुक्षमैः ॥
१ बीरं तंत्रा २ ए नामं शु. ३ ए सी 'नो शे.
४ बी
७ ए 'तिक्कॄ ं.
१ बी डी सन्त्यो गा. २ रन्तिदेवी". ३ सी इम्रानन्दता 'वा' ५ ए सी डी रभूः । ॐ ६ सी तिकृत्यो ना. ८ बीरं तथाकम्पकारं भ. ९ सी डी ख्या । दु १० ए सी र्ण शे ं, ११ ए दुच्चरि १२ ए 'भिबाल'. १३ ए क्षार". १५ ए क्ता इत्याभिय. सी डी 'क्ता इत्यादि. १६ ए 'शीलिधामं ●द्भिस्त. १८ ए बहुं क्षा. १९ ए यतियें तै.
१४ बी मैरका".
१७ सी
•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org