________________
३४
व्याश्रयमहाकाव्ये
[ जयसिंहः]
६३. स जयसिंहो यस्मिन् शत्रौ विषयेभूत् । कीदृक् । बाहुकरो बाहुमुपचाराद्वाहुकार्य शौर्य कर्ता । तथारुष्करोत्रव्रणकर्ता यो धनुष्करो धनुहीतेत्यर्थः । सोरुष्करधनुष्करश्च तस्य पत्रमै मुकोद्यात्रानेय इति वर्णोपेतं पत्र पण मृत्योर्लिपिकरैः पारिप्रहिकश्चित्रगुप्तो काण्डेप्युदक्षिपदुपटति स्मासयेपि स मृत इत्यर्थः ॥
रणे क्षेत्रकराञ्जङ्घाकरान्कुर्वन्नभूच्च सः ।
arat found दोषाकरे दिनकरोपमः || ६४ ॥
६४. स जयसिंहो दोषाकरे चन्द्र आधारे नानो लिबिकरो लेखकोभूच | कलङ्कव्याजेन चन्द्रप्रशस्तिपट्टिकायां स्वनाम लिलेखेत्यर्थः । यावच्चन्द्रस्तावदसौ जगत्रयेपि प्रसिद्धनामाभूदिति परमार्थः । यतः कीदृक् । रणे युद्धार्थं क्षेत्रकरीत्रणभूमिरचकान्दोर्बलावलेपात्सग्रामारम्भिणः परानित्यर्थः । जङ्घाकरान्पराजयज्जङ्घाकर्मणः पलायनस्य कर्तृन्कुर्वंस्तथा दिनकरोपमः प्रतापादिना ॥
कर्ण: क्ष्मादिवसकरस्तं नेत्ररजनीकरम् ।
अन्येद्युराजुहावाथ भक्त्यनन्तकरं सुतम् ॥ ६५ ॥
६५. स्पष्टः । किं तु दिवसकरः सूर्यः । अनन्तामपर्यवसानां करोनन्तकरो भरनन्तकरो क्यनन्तकरस्तम् ||
देवापि । वातापि । इत्यत्र " देव० " [ ९९ ] इत्यादिना - इः ॥
१ एर्ण क्ष्मा.
०
७ बी रः परिग्राहि
१ सी 'नुगृही° २ बी डी 'नुगृही'. ३ ए मनुकोत्राद्यात्राने ४ सी ●पेतपर्ण. ५ ए पर्ण. डी पत्रं मृ° ६ ए'त्योलिंपि ८ डी पठति. ९ ए मयोपि. १२ ए यार्जघाक ०. १३ ए सी पम प्र° १४ बी °त्यन्नन्त. १५ डी भत्त्य° .
१० ए क्षत्र
११ डी 'रानृण..
१६ ए भक्तान° सी भक्ष्यन ०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org