________________
घ्याश्रयमहाकाव्यस्य विषयानुक्रमणिका ॥
प्रथमः सर्गः । ख. १, पृ. १-१२५ मङ्गलाचरणम् । चौलुक्यवंशावाशीर्वचनम् । अणहिलपाटकपुरवर्णनम् । मूलराजवर्णनम् ॥
द्वितीयः सर्गः । ख. १, पृ. १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेशः । बन्दिकृतं प्रभातवर्णनम् । ग्राहरिपुशासनाय मूलराजं प्रति मत्रिकृतं प्रोत्साहनम् ॥
तृतीयः सर्गः । ख. १, पृ. २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रोपक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्बूमाल्यां सरिति सैन्यनिवासवर्णनम् ॥
चतुर्थः सर्गः । ख. १, पृ. २९८-३६२ मूलराजं प्रति ग्राहारिदूतभाषणम् । दूतं प्रति मूलराजस्य प्रत्युक्तिः । मूलराजविसृष्टस्य दूतस्य ग्राहारिं प्रति संदेशकथनम् । ग्राहारे रणाय प्रस्थानम् । प्रस्थितस्यारिष्टदर्शनम् । अरिष्टान्यवमत्य मार्गे देवायतनादिभङ्गं कुर्वतो ग्राहारेर्जम्बुमाल्यां प्रापणम् ॥
पञ्चमः सर्गः । ख. १, पृ. ३६३-४४२ युद्धवर्णनम् । कृत्ताङ्गुलीकस्य भार्याभिक्षितस्य ग्राहारेर्मोचनम् । मूलराजस्य स्वपुरगमनम् ॥
षष्ठः सर्गः। ख. १, पृ. ४४३-५१४ मूलराजस्य चामुण्डराजाभिधपुत्रावाप्तिः । चामुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगजं प्रेक्ष्य लाटस्य शासनाय मूलराजचामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्धवर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org