________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
1
कार्यसारो यस्यां ताम् । यथा कश्चित्क्ष्मां भूमिं प्रतीच्छति । किंभूताम् । द्वितीयं वारं कृता द्वितीयाकृता द्वितीयं वारं कृष्टेत्यर्थः । तथा शम्बं तिर्यक्कृता शम्बाकृतानुलोमं कृष्ट्वा पुनस्तिर्यक्कृ॑ष्टेत्यर्थः । अन्ये त्वाहुः । शम्बसाधना कृषिरिति शम्बेन हलभेदेन कृष्टेत्यर्थः । तथा बीजैः कृता बीजाकृतोप्ते पश्चाद्वजैः सह कृष्टेत्यर्थः । विशेषणकर्मधारये तां तथोप्तं कार्याय धान्यनिष्पत्तिप्रयोजनाय बीजं यस्यां ताम् ॥
।
५०८
दूतः शीघ्रं ययौ काले द्विगुणाकर्तुमुर्वराम् । कः शम्बाकृतकुलिवः समयाकुरुतेथ वा ॥ ३७ ॥
३७. दूतः शीघ्रं ययौ । अर्थान्तरमाह । अथ वा लोहकाची वर्धकुण्डलिका वा शम्बस्य क्रियते शम्बाकृतं कुलिवं हलविशेषो येन स तथा क्षेत्रकर्षणाय सेज्जितहः कः कर्षकः काले वर्षासु संमयाकुरुते समयं कालक्षेपं करोति । किं कर्तुम् । उर्वरां सर्वसस्याढ्यां भूमिं द्विगुणाकर्तुं द्विगुणं कर्षणं कर्तुं द्विगुणं ऋष्टुमित्यर्थः ॥
१५
द्वितीयाकृत । शम्बाकृत । बीजाकृताम् । अत्र “ तीथशम्ब०" [ १३५ ] इत्यादिना डाच् ॥ एके तु शम्बाकृतकुलिव इत्युदाहरन्ति ॥
द्विगुणाकर्तुम् । अत्र “संख्या ०" [ १३६ ] इत्यादिना डाच् ॥
समँयाकुरुते । अत्र “समयाँद्ο" [ १३७ ] इत्यादिना डाच् ॥
१ बी कृट्वेत्य ं. २ बी 'ति वाश. ३ ए कृतो. ४ ए बी 'शेषेण', ५ सी 'थोतां का. ६ सी 'यत्ति . ७ए वर्द्धकु. सी वर्धकु ८ सीन था. ९ए सर्जित हलकर्ष. १० एल: कर्ष”. ११ ए समाया.
गुणक.
१५ बी
सी भूमिदि. १३ ए 'गुणांक . १४ सी १६ ए "मकु.
१७ ए यादिना.
Jain Education International
For Private & Personal Use Only
१२ बी तीयेश .
www.jainelibrary.org