________________
[ है० ७.३.१५५.]
विंशः सर्गः।
दुःखहेतुत्वादरितुल्यैः । तस्मादेतदर्थमज्ञानान्ध एव प्राणी प्राणिवधादिमहापापकर्म करोतीत्यर्थः ॥ शालिनी छन्दः ॥
उक्त्वोर्ध्वजानुमिति तं दुणेसं स जैत्र
धन्वाथ गाण्डिवधनुःशतधन्वतुल्यः । इत्यादिशत्खरणसं खुरणस्तनूज
मायोगिनं खुरणसं खरणःसुतं च ॥ २० ॥ २०. स्पेष्टम् । किं तु । ऊर्ध्वजानुमूलस्थम । तं पशुकर्षिणं नरम् । द्रुवन्नासिकास्य द्रुणसं नाम । जैत्रं जिष्णु धनुर्यस्य स जैत्रधन्वात एव गाण्डिवधनुषार्जुनेन शतधन्वना च नृपभेदेन तुल्यः । खरा खरस्येव वा नासिकास्य खरणसं नाम । आयोगिनमधिकारिणम् । खुरवन्नासिकास्य खुरणसं नाम ॥ वसन्ततिलका ॥ किमादिशदित्याहं ।
वित्रो विखुर्न खलु किं तु मृषाभिभाषी
स्यात्स्थूलनासिक इव प्रणसोपि विग्र(ग्रः)। शिष्यस्ततोपि परयौवतजानिरस्मा- .
दप्यत्र जन्तुवधकः प्रसभं भवद्भिः ॥२१॥ २१. विस्रो विगतनासिकः पुमान्खलु निश्चयेनं न विखुन विगतनासिकः किं तु स्थूलनासिकः प्रणसः स्यादेवं प्रणसोपि प्रवृद्धनासि
१ सी उक्तो'. २ ए °णसमजै. ३ ए धनुश'. ४ सी रणःसु. ५ ए विपुन. ६ ए विग्रहः शे. ७ सी शिक्ष्यस्त. ८ ए °दथत्र.
१ ए र्थसंज्ञा. २ सी स्पष्टः । किं. ३ सी म् । पंशुः . ४ सी ढुवानासि. ५ ए नामाः । जै. ६ सी त्रं विष्णु. ७ ए °स्य हर. ८ सी °ह । निक्खेतिखु. ९ सीन नु विषुन. १० ए किं स्थू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org