________________
[है० ६.२.१२०.]
पञ्चदशः सर्गः ।
आग्निष्टोमिकयावकी तिकवासवदत्तिकैः ।
दशावतारीं प्रकृतव्याख्यामत्र व्यधत्त सः ॥ ११९ ॥ ११९. स राजात्र सरस्तटे दशावतारी नारायणदशावतारप्रतिमाप्रासादं व्यधत्ताकारयत् । किंभूताम् । प्रकृतव्याख्यां प्रारब्धव्याख्यानाम् | कैरित्याह । आग्निष्टोमिकयावक्रीतिकवासवदत्तिकैरग्निष्टोममग्निष्टोमऋतुप्रतिपादकं ग्रन्थं यवक्रीतं गायता पठता चैकेन गोविन्देनैव ग्रन्थिकेनाभिनेयमाख्यानं वासवदत्तामाख्यायिकां च विद्वद्भिरधीयानैर्वा व्यासादिभिः ॥
पादाम् । अत्र "प्रहरणात् ० " [ ११६ ] इत्यादिना णः ॥
मौहूर्ताः । नैमित्त | छान्दस । इत्यन्न "तत्यधीते " [ ११७ ] इत्यण् । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते । मौहूर्तिकः । नैमित्तिकः ॥
1
२५७
४
नैयायिकः । पौराणिक । अत्र “न्यायादेरिकण्" [ ११८ ] इतीकण् ॥
पदान्त । आनुपदिकः ॥ कल्पान्त | मातृकल्पिकः ॥ लक्षणान्तः (न्त ) । आनुलक्षणिकः ॥ कर्तुं । आग्निष्टोमिक ॥ आख्यान | यावक्रीतिक ॥ आख्यायिका । वासवदत्तिकैः । अत्र " पदकल्प ०" [११९ ] इत्यादिना इक ||
स वार्त्तिसूत्रिकान्काल्पसूत्रानागमविद्यिकान् ।
सांसर्ग विद्यां स्त्रैविद्यानाङ्गविद्यांच कोविदान् ।। १२० ॥
9
क्षात्रविद्यान्धार्मविद्यालो (लौ) कायि (य) तिकविद्विषः ।
याज्ञिकानौक्थिकांचा चक्रे प्रीणयितुं मठान् ॥ १२१ ॥ १२०, १२१. स राजा कोविदान्प्रीणयितुमाश्रयदानेनाह्लादयितु१ बी "यितक".
१ बी सी ह । अग्निं . 'णिकः । अ. ५ बी सी 'नुलाक्ष'.
२ एसी
३३
Jain Education International
देनेव. ३ बी सी इ. ४ ए बी सी 'तु अग्नि'.
For Private & Personal Use Only
www.jainelibrary.org