________________
[ है० ६.२.११५. ]
पञ्चदशः सर्गः ।
२५५
के । प्रापाततरतिथ्यां प्रपातो व्यतीपातो हानिवस्त्यस्यां प्रापाता तदितरस्यां तिथौ व्यतीपातदुष्टयोगरहितायां प्रवर्धमानायां वा तिथौ शुभ तिथावित्यर्थः । कीदृक्सन् । कृतक्रतुर्यथा मैथिली सीता प्रयोजनमस्य तन्मैथिलं युद्धं रावणेन सह रणमतीत्य समाप्य राघवो रामः कृतक्रतुरभूत् ॥
प्रावृषेण्यत् । इत्यत्र " कालाद्भववत्" [१११] इत्यतिदेशात् " प्रावृष एण्यः” [ ६. ३. ९२ ] इत्येण्यः ॥
पातप्रगाथेभ्यः । इत्यत्र “आदेः " [ ११२ ] इत्यादिना यथाविहित उ
रसाद्यञ् ॥
भारत । मैथिलं युद्धम् । अत्र " योद्धृ० " [ ११३ ] इत्यादिनाम् ॥ प्रापाततरतिथ्याम् । अत्र " भाव० " [ ११४ ] इत्यादिना णः ॥ पापका ककुलश्यैनं पातायां तत्तटीभुवि ।
सत्रशाला नृपश्चक्रे तैलंपातक्रियाजुषाम् ।। ११५ ।।
११५. नृपस्तैलंपातक्रियाजुषां तिलानां पातोम्यादौ यस्यां क्रियायां यज्ञादिकायां सा तथा तत्सेविनां विप्राणां संबन्धिनी: सत्रशाला दीनशालाश्चक्रेकारयत् । क्व । तत्तटीभुवि सरस्तीरप्रदेशे । कीदृश्याम् । पापमेव काककुलं तत्र श्यैनंपातः श्येनपातोस्यां वर्तते श्यैनंपाता तिथि : क्रियाभूमिः क्रीडा वा तस्यां धर्मार्थत्वेन पापोच्छेदिकायामित्यर्थः ॥ इयैनंपातायाम् । तैलंपात । इत्यत्र “ इयैनंपाता० " [११५ ] इत्यादिना मोन्तो निपात्यः । प्रत्ययस्तु पूर्वेणैव सिद्धः ॥
१ बी सी 'स्यैनं .
१ बी क । प्रपा'.
२
५ सी पादु ६ बी पातेम्या
बी पात्यं । प्र'.
प्रपा
९ पात्याः । प्र'.
प्रापते. ३ ए सी वस्तस्यां
७ सी दानाश्च .
Jain Education International
For Private & Personal Use Only
४ बी सी 'स्यां ८ सी मथित्वे'.
www.jainelibrary.org