________________
[ है.७.३.११५. ]
एकोनविंशः सर्गः ।
५५५
पूर्वसक्थोत्तरसक्थाय । मृगसक्थे । उपमानात् । फलकसक्थाभ्याम् । अन “ पूर्व ० " [ ११३ ] इत्यादिना अट् ॥ कुक्कुटादपीच्छन्त्यन्ये । कुक्कुटसक्थे ॥ जवनोरसम् । अत्र “उरसोग्रे" [ ११४ ] इत्यट् ॥
लावण्यजालसरर्समे(म)मृताश्मं दृशोर्वधूम् । गृह्णन्वेश्माभि भूपोथाचलत्कालायसास्त्रभृत् ॥ १३० ॥
१३०. अथ कालायसं प्रधानलोहजातिभेदस्तस्य यदत्रं क्षुरिका तद्भृद्भूपो वेश्माभिर्लक्ष्यीकृत्याचलत् । कीदृक्सन । वधूं गृह्णन् । किंभूताम् । लावण्यस्य जालसरसमेवंनाम सरः सौन्दर्यामृत पूर्णामित्यर्थः । अत एव दृशोर्जगच्चक्षुषोरमृताश्मममृतस्याश्मामृताश्म एवंनामा प्र धानाश्मजातिविशेषस्तत्तुल्या मत्याहादिकामित्यर्थः ॥
पौरैरुपानसाट्टस्यैः पुण्याहे दहशे व्रजन् । संख्याताह्नजयोत्सिक्तैः सोसंख्याताह कौतुकात् ॥ १३१ ॥
१३१. स भैमिः पुण्याहे शुभदिने प्रासादाय व्रजन्सन्नुपगतमन उपानसमित्यन्नविशेषस्य संज्ञा । तस्य यान्यानि हट्टास्तत्रस्यैः पौर
८
र्ददृशे । कस्मात् । असंख्यातेष्वहःसु यत्कौतुकं तस्मादति कौतुकादित्यर्थः । यतः कीदृशैः । संख्याताहेषु स्तोकदिनेषु यो जयः स्वामिकर्तृक आन्नविजयस्तेनोत्सिक्तैर्गर्वितैः ः ।।
जालसरसम् । उपानस । अमृताश्मम् । कालायस । इत्यत्र “सरोनोम ०" [ ११५ ] इत्यादिना -अद ॥
१ए सनमृ.
२ शोधू. ३ ए यस्यास्व'.
१ एलक्षी २ सी 'स्यात्मैश्ममृ. ३ ए ल्यामात्या .
५ सीन उपासन उपासनस
७ ए'नि हाट्टा'.
कौका ९ए आहवि.
•
Jain Education International
७
६.
१० ए पाना अ.
For Private & Personal Use Only
४ ए सादय. ८ सी
www.jainelibrary.org